राजनाथ सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(राजनाथसिंहः इत्यस्मात् पुनर्निर्दिष्टम्)
राजनाथ सिंह
भारतस्य गृहमन्त्री
Assumed office
26 मई 2014
Prime Minister नरेन्द्र मोदी
Preceded by सुशील कुमार शिन्दे
Assumed office
२३ जनवरी २०१३
Preceded by नितीन गडकरी
Succeeded by अमित शाह
In office
२४ डिसेम्बर् २००५ – २४डिसेम्बर् २००९
Preceded by लाल कृष्ण आडवाणी
Succeeded by नितीन गडकरी
उत्तरप्रदेशस्य मुख्यमन्त्री
In office
२००० – २००२
Preceded by राम प्रकाश गुप्ता
Succeeded by मायावती
Constituency हैदरगढ़
लोकसभायाः सदस्यः
Assumed office
२०१४
Constituency लखनौ
व्यैय्यक्तिकसूचना
Born (१९५१-२-२) १० १९५१ (आयुः ७२)
भभौरा, चन्दौलीमण्डलम्, उत्तरप्रदेशराज्यम्, भारतम्
Political party भारतीयजनतापक्षः
Spouse(s) सावित्री सिंह
Children 2 पुत्र
1 पुत्री
Alma mater गोरखपुर-विश्वविद्यालयः
Profession भौतिकविज्ञानस्य प्रवक्ता
Website राजनाथ सिंहस्य आधिकारिकजालस्थलम्

राजनाथसिंहः(audio speaker iconउच्चारण ) २००५तमवर्षस्य डिसेम्बरमासस्य २४ दिनाङ्कतः २००९तमवर्षस्य डिसेम्बरमासस्य २४दिनाङ्कपर्यन्तं तन्नाम चत्वारि वर्षाणि यावत् भारतीयजनतापक्षस्य अध्यक्षः आसीत् । एषः पुनश्च जनवरीमासस्य २३दिनाङ्के अध्यक्षरूपेण चितः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=राजनाथ_सिंह&oldid=456239" इत्यस्माद् प्रतिप्राप्तम्