प्रातिवाधि भयङ्करम् अन्नङ्गराचार्य:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रातिवाधिभयङ्करम् अण्णन् श्रीवैष्णव आचार्यः, तमिल - संस्कृतविद्वान् , लोकप्रियस्य वेङ्कटेश्वरसुप्रभातमस्य रचयिता च आसीत् |

१३६१ तमे वर्षे हस्तिगिरिनाथर् अण्णन् इति जन्म प्राप्य कुमारनयनाचार्यस्य प्रमुखशिष्येषु अन्यतमः आसीत्, " आचार्यपुरुषाणां " विशिष्टपङ्क्तौ आसीत्, अनुयायिनां सञ्चयः अन्ननः अनेकानि स्तोत्राणि रचितवान्, येषु लोकप्रियाः वेङ्कटेश्वरसुप्रभाथम्, वेङ्कटेशस्तोत्रम्, वेङ्कटेशप्रपत्ती, वेङ्कटेशमङ्गाशासनं च प्रतिदिनं तिरुमलवेङ्कटेश्वरमन्दिरे वेङ्कटेश्वरस्य संस्कारपूर्वकं जागरणार्थं दिवसस्य क्षुद्रघण्टासु पाठ्यन्ते गायिका एम.एस.सुब्बुलक्ष्मी इत्यस्य स्तोत्राणां प्रस्तुतिः भारते विदेशेषु च कोटिगृहेषु प्रतिदिनं वाद्यते । [१] [२] [३]

जीवन चरित्र[सम्पादयतु]

अण्णनस्य जन्म काञ्चीपुरमे अभवत्, तस्य पित्रा श्रीवैष्णवसम्प्रदायस्य दीक्षा च दत्ता, यः रामानुजेन नियुक्तानां ७४ सिंहासनदीपाठिषु अन्यतमस्य मुदुम्बईनम्बी इत्यस्य १० पीढीयाः वंशजः आसीत् [४] सः पश्चात् वेदान्तदेशिकस्य पुत्रस्य नयन-वरदाचार्यस्य शिष्यः अभवत् । नयन-वरदाचार्यः तस्मै "प्रतिवती भयङ्करम् अण्णन्" इति नाम दत्तवान् । अनननः स्वकाले संस्कृतसाहित्यस्य आध्यात्मिकप्रवचनस्य च अधिकारित्वेन स्वीकृतः आसीत् । सः स्वसमयस्य दक्षिणभारते प्रमुखतमः विद्वान् इति कथ्यते, सम्पूर्णे भारते च बहुसम्मानः आसीत् । नयन-वरदाचार्यात् श्रीभाष्यम् अधीत्य अण्णः तिरुमलवेङ्कटेश्वरमन्दिरं गत्वा, वेङ्कटेश्वरस्य भक्तिसेवाम् अकरोत् ।

तिरुमलवेङ्कटेश्वरमन्दिरे, अनननः मानवलमामुनिस्य महिमाम् अपि च तस्य अलवरस्य कृतिविषये, श्रीवैष्णवसम्प्रदायस्य च सिद्धान्तानां विषये च श्रुतवान् । तदनन्तरं अण्णन: मानवलमामुनिस्य शिष्यः अभवत्, श्रीरङ्गम इत्यत्र एतासां कृतीनां सम्पूर्णानि भाष्याणि तस्मात् ज्ञातवान् । मानवल मामुनिः तस्मै "श्रीवैष्णवदासन" इति दास्यनाम दत्तवान्, तेषां देवभक्तानाम् प्रति विनयं दृष्ट्वा । ततः परं मानवल मामुनिः, श्रीभाष्ये अण्णनस्य पराक्रमं दृष्ट्वा तस्मै श्रीभाष्यसिंहासनं, श्रीभाष्याचार्यम् इति उपाधिं च दत्तवान् । अण्णन: अपि मानवलमामुनिस्य अष्टादिग्गजेषु अन्यतमः इति कार्यं कृतवान् |

साधुस्य मूर्तिः

साहित्यिक कृतियाँ[सम्पादयतु]

  • श्री वेङ्कटेश सुप्रभातम्, .
  • श्री वेङ्कटेषस्तोत्रम्, .
  • श्री वेङ्कटेश प्रपत्तिः, .
  • श्री वेङ्कटेष मङ्गै सासनम्, मामुनिगैआदेशानुसारं रचितम् ।
  • श्रीभाष्यम्‌ कृते लघुभाष्यम् ( व्याख्यम् ), .
  • श्रीमद्भागवतस्य लघुभाष्यम् ( व्याख्यम् ), 1999 .
  • सुबलोपनिषदस्य लघुभाष्यम् ( व्याख्यम् ) |
  • भट्टरस्य अष्टश्लोकी इत्यस्य भाष्यम् ( व्याख्यम् ) ।
  • सप्ततिरथनामालिका (स्वामिवेदान्तदेशिकनस्य ७३ श्लोकात्मकं, सम्प्रदायसाहित्ये च तस्य कैलिबरस्य स्तुतिः)
  • वरवर मुनि साठकम् (मामुनिगै महिमायां संस्कृते १०० श्लोकाः), २.
  • वरावरा मुनि मंगलम्, 1999 .
  • वरवर मुनि सुप्रभातम्, " चेय्या थामरै थलिनै वाḻये ..."
  • Vāḻi Thirunamam Of Māmunigal ( अरुलिचेयल गोष्ठी अन्ते पाठितम्),
  • अन्य श्लोक ग्रन्थम s
  • अन्य स्तोत्र ग्रन्थम s

सन्दर्भाः[सम्पादयतु]