बारोग् सुरङ्गमार्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Barog
Barog
Location of Barog

in हिमाचलप्रदेशः

मण्डलम्= सोलन्
निर्देशाङ्काः

३०°५३′२४″उत्तरदिक् ७७°०४′५५″पूर्वदिक् / 30.89°उत्तरदिक् 77.082°पूर्वदिक् / ३०.८९; ७७.०८२

देशः भारतम्
राज्यम् हिमाचलप्रदेशः

मण्डलम्= सोलन्

जनसङ्ख्या १,५०० (2001)
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्


1,560 मीटर (5,120 फ़ुट)

बारोग् सुरङ्गः ‘काल्कासिम्ला’ विशिष्टः धूमशकटमार्गः अस्ति । तत्र प्रायः २ कि.मी दीर्घः सुरङ्गमार्गः मध्ये आगच्छति । बारोग् नामकः अभियन्ता ।एतत् निर्मितवान् । एषः सुरङ्गमार्गः ३३ तमः अस्ति । क्रिस्ताब्दे १९०० १९०३ मध्ये एषः सुरङ्गः रचितः अस्ति UNSCO संस्था एतत् विश्वपारम्पारिकस्थानानां पट्टिकायां योजितवती अस्ति । दशनिमेषान् यावत् सुरङ्गे एव प्रयाण भविष्यति ।

"https://sa.wikipedia.org/w/index.php?title=बारोग्_सुरङ्गमार्गः&oldid=364397" इत्यस्माद् प्रतिप्राप्तम्