बि एम् डब्ल्यू K1300R

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बि एम् डब्ल्यू K1300R
BMW K1300R
निर्माता बि एम् डब्ल्यू मोटोराड्
उत्पादनम् 2009–
पूर्वरूपम् K1200R
शैली नाकेड्
ईन्जिन् 1,293 सीसी (78.9 घन इंच) inline-4, EFI, anti-knock sensor
बोरे-स्ट्रोक् 80.0 mm × 64.3 mm (3.15 in × 2.53 in)
तुलनात्मक-
अनुपातः
13.0:1
शक्तिः 173 अश्वशक्ति (129 किलोवॉट) @ 9,250 rpm (claimed)[१]
घुर्णनशक्तिः 140 न्यूटन मीटर (100 पाउन्ड बल-फ़ुट) @ 8,250 rpm (claimed)[१]
प्रेरणशक्तिः Constant mesh 6-speed gearbox, shaft drive
स्थगनम् ESA electronically adjustable
मन्थरकारी(ब्रेक्) front: 320 mm dual disc,
rear: 265 mm single disc
optional ABS)
चक्रवलयाः(टैयर्स्) front: 120/70 ZR 17 ,
rear: 180/55 ZR 17
चक्राधारः 1,585 मिमी (62.4 इंच)
व्याप्तिः दैर्घ्यम् 2,228 मिमी (87.7 इंच)
प्रस्थम् 856 मिमी (33.7 इंच) (incl. mirrors)
उच्चता 1,095 मिमी (43.1 इंच) (excl. mirrors)
आसनस्य उच्चता standard 820 मिमी (32 इंच)
low 790 मिमी (31 इंच)
भारः 217 किग्रा (478 पाउन्ड) (claimed)[१] (शुष्कः)
243 किग्रा (536 पाउन्ड) (claimed)[१] (आर्द्रः)
इन्धनधारणम् 19 ली (4.2 इम्प॰ गैल॰; 5.0 यूएस गैल॰)
प्रासङ्गिकम् K1300GT, K1300S

बि एम् डब्ल्यू K1300R एकं नाकेड्-श्रेण्याः यान्त्रिक-द्विचक्रिकायानम् । २००८ तमे वर्षे बि एम् डब्ल्यू संस्थया K1200R इति अपरयानस्य स्थाने इदं यानं प्रस्तावितम् आसीत् । 'बि एम् डब्ल्यू K1300R' यानस्य 1,293 cc चत्वारि ईन्जिन्-माध्यमेन 173 अश्वशक्ति (129 किलोवॉट) @ 9,250 rpm शक्तिः उत्पद्यते । तथा इदं ईन्जिन्-यन्त्रं 140 न्यूटन मीटर (100 पाउन्ड बल-फ़ुट) @ 8,250 rpm घुर्णनशक्तिम् उत्पादयति[१] । ब्रिटिश्-यान्त्रिकसंस्था रिकार्डो(Ricardo plc.) अस्य यानस्य इन्जिन्-निर्माता[२]

K1300R tank badge

प्रचारः[सम्पादयतु]

२०१३ तमे वर्षे धूम 3 इति हिन्दीचलच्चित्रे आमिर खान-महोदयेन BMW K1300R यानमिदं चालितम् । [३]

टिप्पणी[सम्पादयतु]

  1. १.० १.१ १.२ १.३ १.४ BMW K 1300 R. BMW Motorrad UK. Archived from the original on 2009-11-26. आह्रियत 2010-06-07. 
  2. Carter, Tony (April 2009). "A VERY SPECIAL K 1300 THAT IS". Motorcycle Sport & Leisure Magazine (583). Archived from the original on 28 July 2016. आह्रियत 27 November 2009. 
  3. "Story and 12 amazing wallpapers of Dhoom 3 !". SouLSteer.com. Archived from the original on 25 June 2016. आह्रियत 25 December 2013. 

चित्रविथी[सम्पादयतु]

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बि_एम्_डब्ल्यू_K1300R&oldid=482433" इत्यस्माद् प्रतिप्राप्तम्