बीदरदुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बीदरदुर्गस्य विहङ्गमदृश्यम्
बीदरदुर्गस्य प्रवेशद्वारम्

बिदरदुर्गं कर्णाटकराज्यस्य उत्तरभागे बीदरमण्डले अस्ति । बीदरनगरस्य हितकरवातावरणकारणतः तथा भूमेः फलवत्ततायाः कारणतः बहमनिसाम्राज्यस्य सुल्तानेषु अन्यतमः अल्ला-उद्दीन-बहमनः स्वस्य राजधानीं १४२७तमे वर्षे गुल्बर्गातः बीदर प्रति स्थानान्तरितं कृतवान् । तदा एतेन दुर्गेन सह अन्यानि इस्लां-मतसम्बद्धानि स्मारकानि निर्मितवान्।

"https://sa.wikipedia.org/w/index.php?title=बीदरदुर्गम्&oldid=371393" इत्यस्माद् प्रतिप्राप्तम्