बोपदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बोपदेवः कविः, विद्वान्, वैद्यः, व्याकरणशास्त्रज्ञः च आसीत् । तस्य व्याकरणग्रन्थः ' मुग्धबोधः ', कविकल्पद्रुमः तस्य अनेकग्रन्थेषु प्रसिद्धः अस्ति । सः 'हेमाद्री' इत्यस्य समकालीनः आसीत्, देवगिरीनगरस्य यादवराजस्य दरबारस्य मान्यताप्राप्तः विद्वान् आसीत् । तस्य कालः त्रयोदशशतकस्य प्रथमार्धः इति मन्यते ।

बोपदेवस्य अभिनयः देवगिरीनगरस्य यादवराजानाम् यादवानां प्रसिद्धेन विद्वान् मन्त्री हेमाद्री पन्तेन अकरोत् । सः विदर्भनिवासी इति कथ्यते । तेन बहुविधाः ग्रन्थाः प्रचुररूपेण रचिताः । व्याकरणं, चिकित्साशास्त्रं, ज्योतिषशास्त्रं, साहित्यं, अध्यात्मं च विषये समुचितग्रन्थान् पठित्वा स्वस्य बहुमुख्यतां दर्शितवान् । श्रीमद्भागवतस्य हरिलिलः, मुक्तफालामुः, परमहंसप्रिया, मुकुटमुः इति चत्वारि भाष्याणि लिखितवान् । सः मराठीभाषायां भाष्याणि लिखितवान्|


बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बोपदेवः&oldid=483760" इत्यस्माद् प्रतिप्राप्तम्