भारतीयनौसेना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतीयनौकादलम् इत्यस्मात् पुनर्निर्दिष्टम्)
भारतीयसेना

भारतीयनौसेना


Indian Navy crest
सक्रियः १९४७–प्रस्तुतम्
देशः  भारतम्
शाखा नौ
सैन्यबलम् ५८,३५० सक्रियाः
१९० वायुयानानि
सक्रियनौकानाम् आवली
विभागीयांशः रक्षणामन्त्रालयः
भारतीयसेनादलानि
मुख्यकार्यालयाः नवदेहली
ध्येयवाक्यम् शं नो वरुणः
वार्षिकोत्सवः नौदिनम्: ४ डिसेम्बर्
युद्धानि पोर्चुगीस्-भारतयुद्धम्
भारत-पाकिस्तानयुद्धम् १९६५
बाङ्ग्लमुक्तियुद्धम्
भारत-पाकिस्तानयुद्धम् १९७१
अलङ्काराः भारतीयसेनागौरवप्रशस्तयः
सेनानायकाः
नौसेनाप्रमुखः अड्मैरल् देवेन्द्रकुमारजोशी
विशिष्टाः सेनानायकाः अड्मैरल् एस् एम् नन्द

भारतीयनौकादलम्(Indian Navy) भारतीय सेनायाः विभागः वर्तते । एषः विभागः भारतदेशस्य तिसृषु दिक्षु जलावृतस्य सागरप्रदेशात् रक्षयति । भारतदेशस्य राष्ट्रपतिः भारतीयनौकादलस्य सेनाधिपतिः भवति । अस्मिन् विभागे यस्य अधिकारेः चत्वारि नक्षत्रपदवी भवति तस्य एव जलयोधातिपतिः भवितुं योग्यता भवति । छत्रपति-शिवाजी महाराजः भारतीयनौकादलस्य पितृरूपेण मन्यन्ते । यद्यपि भारतीयनौकादलस्य कार्यं भारतस्य समुद्रतीरप्रदेशात् रक्षणकार्यं भवति, तथापि अतिवृष्टिः समये जलावृतप्रदेशेषु अपि रक्षणार्थं सर्वदा सिद्धाः भवन्ति । २०१३ तमस्य वर्षस्य गणनानुसारं भारतीयनौकादले ५८,३५० सैनिकाः देशार्थं कार्यं कुर्वन्ति । तत्र एकं वायुयानानां वाहकः, ८ क्षेपणी विनाशकाः, १ परमाणु जलान्तर्गामी च वर्तन्ते ।

भारतीयनौकादलस्य विभागः[सम्पादयतु]

नौकादलस्य वायु अङ्गम्[सम्पादयतु]

  • नौकादलस्य वायु अङ्गम् एकं प्रमुखं विभागं वर्तते ।
  • नौकादलस्य वायु अङ्गस्य सविधे मिकोयान् मिग्-२९, सी हर्रियर् जेट्स् वायुयानानां वाहकस्य सविधे ऐ एन् एस् विराट् वर्तते ।
  • कमोव्-३१ वायुसम्बन्धित पूर्वसूचनां ददाति ।
  • सी किङ्ग् एवं एच् ए एल् ध्रुव् उदग्रयानस्य साहाय्येन मार्कोस् कार्यं करोति ।

समुद्रीयशासनसेना[सम्पादयतु]

  • समुद्रशासनसेनायाः मार्कोस् इति अस्य नामान्तरं भवति । अस्याः स्थापना १९८७ तमे वर्षे अभवत् । एषा सेना युद्धे तथा आतङ्कवादीनां विरुद्धं साक्षात् कार्यं करोति ।
  • १९८८ तमे वर्षे मार्कोस् सफलतया विमोचनकार्यं कृतमासीत् ।
  • जम्मूकाश्मीरप्रदेशे विद्यमान झेलम् तथा वुलर् सरोवरप्रदेशे आतङ्कवादीनां विरुद्धं युद्धं कृत्वा विमुक्तताम् आनीतम् ।
  • २००८ तमे वर्षे नवेम्बर्-मासे मुम्बई नगरे ताज् महल् तथा टवर् लग्सूरी होटेल् स्थले आतङ्कवादीनां आक्रमणस्य विरुद्धं मार्कोस् सेनायाः अपि भागग्रहणम् आसीत् । एषा घटना २६/११ मुम्बई आक्रमणम् इति नाम्ना प्रसिद्धा वर्तते ।

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतीयनौसेना&oldid=440395" इत्यस्माद् प्रतिप्राप्तम्