भारतीयभूसेना

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतीयसेना इत्यस्मात् पुनर्निर्दिष्टम्)
भारतीयभूसेना
Indian Army

(Bharatiya Thalasena)

Flag of the Indian Army
Flag of the Indian Army

सर्विस् बीफोर् सेल्फ् (Service Before Self)
निर्माणम् १५ अगष्ट् १९४७
देशः  भारतम्
प्रकारः सैन्यदलम्
सैन्यबलम् १,१२९,९०० सक्रियसेनानिनः
९,६०,००० संरक्षिताः सेनानिनः
१५८ वायुयानानि
विभागीयांशः प्रतिरक्षामन्त्रालयः
भारतीय-सशस्त्रबलम्
मुख्यकार्यालयः नवदेहली , भारतम्
ध्येयवाक्यम् सर्विस् बीफोर् सेल्फ् (आङ्गलभाषायाम्- Service before Self)
संस्कृतभाषान्तरम्- स्वयंपूर्व सेवा
जालस्थानम् भारतीयसेनायाः आधिकारिकं जालस्थलम्
सेनानायकाः
सेनाप्रधानः जेनरल् दलवीर सिंह सुहाग
उपसेनाप्रधानः लेय्टनान्ट् जेनरल् फीलिप् क्याम्पोस्[१]
विशिष्टाः सेनानायकाः
जेनेरल् तिमय्य
फील्ड् मार्शल् करीयप्प
फील्ड् मार्शल् मानेक्षाव्
लेय्टनान्ट् जेनरल् जे एफ् आर् जेकाब्
आश्रये विद्यमानानि वायुयानानि
हेलिकाप्टर् एच् ए एल् रूद्र
कार्गो-विमानम् एच् ए एल् ध्रुव, एच् ए एल् चेतक, एच् ए एल् चीता चीतल च

भारतीयसेना भारतस्य सामरिकावाहिन्याः वृहत्तमा शाखा । अस्य विभागस्योपरि न्यस्तम् अस्ति भूमिविषयकं सामरिकं कार्यम् । अस्याः सेनायाः प्राथमिकं लक्ष्यं भवति बहिश्शत्रूणाम् अक्रमणात् देशस्य रक्षणम् । एतदतिरिच्य प्राकृतिकविपदि, दुर्घटनासु उद्धारकार्यकरणमपि सेनायाः दायित्वम् । भारतस्य राष्ट्रपतिः सेनायाः सर्वाधिनायकः ।

भारतीयसेना पृथिव्याः तृतीय वृहत्तमसेना [२] । सेनायामस्यां कार्यरतानां सैन्यानां सङ्ख्या १,१३०,००० प्रायः, तथा च संरक्षितनां सैन्यानां संख्या ९,६०,००० (आनुमानिकी)[३]

सन्दर्भविषयाः[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. "Official Website of Indian Army". Indianarmy.nic.in. 2014-08-01. आह्रियत 2014-08-11. 
  2. Page, Jeremy. "Comic starts adventure to find war heroes". The Times (9 February 2008).
  3. "First-ever joint China-India military exercise in Dec". Times of India (17 November 2007).
पुस्तकसूची

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतीयभूसेना&oldid=480716" इत्यस्माद् प्रतिप्राप्तम्