मङ्गळूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मंगळूरु (आंग्लः :Mangalore, तुळु: ಕುಡ್ಲ, कन्नड: ಮಂಗಳೂರು) कर्नाटकस्य दक्षिणकन्नडमण्डले एकं नगरम् अस्ति। बेंगळूरु नगरात् ३५० किलोमीटर् दूरे अस्ति इदं नगरम् । मङ्गलादेवि एतस्य नगरस्य देवी इति कारणतः नगरमेतत् स्वस्य नाम प्राप्तमस्ति इति विचारः अस्ति । अस्मिन् नगरॆ 'विमानस्थानकम् 15 कि मी दूरॆ केञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । मङ्गलूरुसेण्ट्रल् तथा कङ्कनाडीजङ्क्षन् इति द्वे रैल् स्थानकॆ स्तः। द्वॆ नद्यौ स्त: नेत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरेबियन् नाम समुद्र: वर्ततॆ । त्रय: राष्ट्रीयमार्गा: अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त केरलराज्यस्य ऎडपल्लि (कोचिन् समीपम्) त: उत्तरास्त: पण्वेल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बेङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सोलापुर् प्रति वर्ततॆ । अत्र बहव: विद्यालया: सन्ति ।

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मङ्गळूरु&oldid=472082" इत्यस्माद् प्रतिप्राप्तम्