तुळुभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तुळुभाषा कर्णाटकस्य दक्षिणकन्नड, उडुपि, केरलराज्स्य कासरगोडु मण्डलेषु च वर्तते। पञ्चसु द्राविडभाषासु तुळुभाषा अपि अन्यतमा। तुळुभाषा प्राचीना भाषा। तुळुभाषां पूर्वं तिगळारिलिप्या लिखन्ति स्म। सम्प्रति तुळुभाषां कन्नडलिप्या लिखन्ति। तुळुभाषायां साहित्यरचनाः विरलाः। परन्तु जनानां व्यावहारिकभाषारूपेण तुळुभाषा अद्यापि विद्यते। तुळुभाषिप्रदेशेषु भूतकोल इति नाम्ना दैवाराधनं विशेषरूपेण प्रचलति। तुळुभाषायां तुळुविकिपीडिया अपि अस्ति।

तुळुभाषाभाषिणः प्रदेशाः
दैवाराधने वेषं धृत्वा नर्तनम्
"https://sa.wikipedia.org/w/index.php?title=तुळुभाषा&oldid=438139" इत्यस्माद् प्रतिप्राप्तम्