मनोरमाछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मनोरमा।

प्रतिचरणम् अक्षरसङ्ख्या १०

नरजगैर्भवेन्मनोरमा। –केदारभट्टकृत वृत्तरत्नाकर:३.२८

।।। ऽ।ऽ ।ऽ। ऽ

न र ज ग।

यति: पादान्ते।

उदाहरणम्-

विगलिता च धर्मभावना, विकसिता भवेदधर्मता । स्वयमहं सृजामि भारत,सदवनाय दुष्टहानये॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मनोरमाछन्दः&oldid=408983" इत्यस्माद् प्रतिप्राप्तम्