मिका अल्टोला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मिका आल्टोला (जन्म २ मे १९६९) [१] फिन्निश् राजनैतिकवैज्ञानिकः फिन्निश् अन्तर्राष्ट्रीयकार्याणां संस्थायाः निदेशकः च अस्ति । सः २०२२ तमे वर्षे युक्रेनदेशे रूसी-आक्रमणस्य समये मीडिया-देशस्य ध्यानं प्राप्तवान्,। सः तस्य युद्धस्य नियमितरूपेण अनुसरणं करोति, टिप्पणीं च करोति । [२] आल्टोला सामाजिकविज्ञानेषु डॉक्टरेट् उपाधिं प्राप्तवान् अस्ति। सः टैम्पेरे विश्वविद्यालये डोसेण्ट्रूपेण कार्यं करोति, टैलिन् विश्वविद्यालये च अंशकालिकः प्राध्यापकः अस्ति । [३] सः फिन्निश्-देशस्य प्रमुखः नागरिकः अस्ति।

दार्शनिका एलिसा आल्टोला तस्य भगिनी अस्ति । [४]

२००३ तमे वर्षात् पुरस्कृतं वर्षस्य डोसेण्ट् इति मानद-उपाधिः, डोसेण्ट्-पुरस्कारः च ताम्पेरे-विश्वविद्यालयस्य विशिष्टवैद्येभ्यः प्रदत्तः भवति । [५]मिका आल्टोला इत्यपि ताम्पेरे डोसेण्ट् एसोसिएशन् इत्यनेन २०२२ तमस्य वर्षस्य डोसेण्ट् इति नामाङ्कितः ।

जीवनरेखा[सम्पादयतु]

आल्टोला इत्यस्य जन्म मध्यफिन्लैण्ड्देशस्य पेटाजावेसी-नगरे १९६९ तमे वर्षे अभवत् । सः न्यूयॉर्कनगरस्य कोलम्बियाविश्वविद्यालये मनोविज्ञानविषये स्नातकोत्तरपदवीं सम्पन्नवान् । ततः आल्टोला ताम्पेरे-नगरं गतः, तत्र राजनीतिशास्त्रम् अधीत्य डॉक्टरेट्-पदवीं प्राप्तवान् [६]

२०१९ तमे वर्षे सः Poutasään jälkeen २०१४ तमे वर्षे रूस-युक्रेन-युद्धस्य आरम्भात् अन्तर्राष्ट्रीयराजनीतिविषये एतत् पुस्तकं प्रकाशितम् ( आङ्ग्ल: ) । [७] [८] तस्मिन् एव वर्षे आल्टोला फिन्निश् अन्तर्राष्ट्रीयकार्याणां संस्थायाः निदेशकः नियुक्तः, यत्र सः २०११ तमे वर्षात् वैश्विकसुरक्षाविषये शोधपरियोजनायाः नेता अस्ति [९]

२०२२ तमस्य वर्षस्य सितम्बरमासे आल्टोला ताम्पेरे विश्वविद्यालयस्य पूर्वविद्यार्थी [१०] निर्वाचितः, अक्टोबर् मासे सः मिहिन् मेनेट् सौमी? पेलोण् ऐक यूरोपासा मिहिन् मेनेट् सौमी? इति पुस्तकम् प्रसाधनम् अकरोत्। इदम् पुस्तकम् २०२१ तमस्य वर्षस्य जून-मासतः २०२२ तमस्य वर्षस्य जुलै-मासपर्यन्तं तस्य टिप्पणीनां लेखनानां च संग्रहः भवति।

युक्रेनदेशे रूसी-कब्जकाले स्वस्य उच्च-प्रसिद्धेः कारणात् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनस्य प्रतीक्षया २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य निर्वाचनेषु आल्टोला शीर्षस्थानं प्राप्तवान् आल्टोला प्रतिवदति स्म यत् सः राष्ट्रपतित्वस्य सम्भावना नास्ति, परन्तु यदि सः धावति तर्हि सः स्वतन्त्ररूपेण धावति इति । [११]

पारामर्श्ः[सम्पादयतु]

  1. https://www.celebsagewiki.com/mika-aaltola . https://www.celebsagewiki.com/mika-aaltola
  2. Kymäläinen, Simo; Kakko, Teemu; Raimoaho, Asmo (6 May 2022). "Mika Aaltolan perheessä on kolme harvinaista karvatonta terrieriä – katso, montako tietyn rotuista koiraa on kotipaikkakunnallasi". Yle. 
  3. Pukka, Linda (27 February 2022). "Kun maailmalla rähistään, tv:ssä on Mika Aaltola – johtaja herää viideltä analysoimaan maailmaa ja ehtii vastaamaan kansalaispuheluihin". Yle. 
  4. "Sinikka Aaltola: "Jonkun elämä voi mennä niin, ettei siinä ole yhtään valoa"". Petäjävesi (in Finnish). 18 May 2021. आह्रियत 30 October 2022. 
  5. https://www.tuni.fi/en/news/tampere-universitys-alumnus-year-fiia-director-mika-aaltola
  6. Nyberg, Dan (14 September 2021). "Meet Our Professors: Mika Aaltola". Tallinn University. 
  7. Saarikoski, Jyrki (10 April 2019). "Kun poutasää on ohi ja suttuinen maailma läikkyy ylitse – Mika Aaltola opastaa Suomea rosoisen ajan ulkopolitiikkaan". Yle. 
  8. "Inhorealismi kannattelee Suomen ulkopolitiikkaa poutasään jälkeen – "Meillä ei keskitytä siihen, mitä täällä tapahtuu"". MTV3. 10 April 2014. 
  9. Suomen Tietotoimisto (11 September 2019). "Upin uusi johtaja on Mika Aaltola – valinta ratkesi vasta tiukan äänestyksen jälkeen". Yle. 
  10. Punkari, Pasi (5 September 2022). "Tampereen yliopiston vuoden alumni on ulkopoliittisen instituutin johtaja Mika Aaltola". Yle. 
  11. Orjala, Anne (21 October 2022). "Mika Aaltola Ylelle: Jos lähtisin presidentinvaalikisaan, se olisi todennäköisimmin kansanliikkeen kautta – "Kyinen pelto kynnettäväksi"". Yle. 
"https://sa.wikipedia.org/w/index.php?title=मिका_अल्टोला&oldid=477495" इत्यस्माद् प्रतिप्राप्तम्