सामग्री पर जाएँ

मिस्रदेश

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिस्रदेश


मिस्रदेश आफ्रिकादेशस्य ईशानदिशि एशियादेशस्य दक्षिणपश्चिमदिशि च सिनाईद्वीपसमूहेन निर्मितस्य स्थलसेतुस्य पारं स्थितः महाद्वीपान्तर अरबदेश अस्ति अस्य जनसंख्या १०६.८ मिलियनत अधिका इति अनुमानितम् आसीत्, जनसंख्याया दृष्ट्या विश्वस्य देशेषु पञ्चदशस्थाने अरब-मध्यपूर्वदेशयो सर्वाधिकं जनसङ्ख्यायुक्तं च अस्य उत्तरदिशि भूमध्यसागर दक्षिणदिशि सूडान्, पूर्वदिशि रक्तसागर ईशानदिशि गाजापट्ट इजरायल् च, पश्चिमदिशि लीबियादेश च अस्ति अरबगणराज्यस्य मिस्रस्य क्षेत्रफलं प्राय १,०११,६०८ वर्गकिलोमीटर् अस्ति । अत्र ७९,९९० कि.मी अथवा कुलक्षेत्रस्य ७.८% भाग अस्ति । मिस्रदेशः प्रशासनिकरूपेण २७ गवर्नरेट्-क्षेत्रेषु विभक्तः अस्ति, प्रत्येकं गवर्नर्-राज्यं च अनेकेषु ग्रामेषु ग्रामेषु च विभक्तम् अस्ति, अर्थात् ग्रामः, अत्र दशसहस्राणां जनानां शतश यावत् जनसंख्यासङ्कुल अस्ति.[१][२][३]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मिस्रदेश&oldid=486571" इत्यस्माद् प्रतिप्राप्तम्