मीनाक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मीनाक्षी सनातनधर्मस्य शक्तिदेवतायाः किञ्चन रूपम् । शिवस्य पत्न्याः पार्वत्याः अन्यत् रूपम् एव मीनाक्षी इति साधकानां विश्वासः । एषा भगवतः विष्णोः सहोदरी अपि इति भावना अस्ति । अस्याः पूजा विशेषतः भारतस्य दक्षिणभागे भवति । तमिळुनाडुराज्यस्य मधुरै इति प्रदेशे अस्याः सुन्दरं मीनाक्षीमन्दिरम् अस्ति ।

मीनाक्षीकथा[सम्पादयतु]

कदाचित् इन्द्रः कञ्चित् असुरं मारितवान् ।

मीनाक्षी मन्दिर का गोपुरम।
"https://sa.wikipedia.org/w/index.php?title=मीनाक्षी&oldid=338813" इत्यस्माद् प्रतिप्राप्तम्