सामग्री पर जाएँ

मीनाक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मीनाक्षि सनातनधर्मस्य शक्तिदेवतायाः किञ्चन रूपम् । शिवस्य पत्न्याः पार्वत्या अन्यद् रूपमेव मीनाक्षीति साधकानां विश्वासः । एषा भगवतो विष्णोः सहोदर्यप्यिति भावनास्ति । अस्याः पूजा विशेषतो भारतस्य दक्षिणभागे भवति । तमिळनाडुराज्यस्य मधुरैरिति प्रदेशेऽस्याः सुन्दरं मीनाक्षिमन्दिरम् अस्ति ।

मीनाक्षिकथा

[सम्पादयतु]

कदाचिदिन्द्रः कञ्चिदसुरं मारितवान् ।

मीनाक्षिणो मन्दिरस्य गोपुरम् ।
"https://sa.wikipedia.org/w/index.php?title=मीनाक्षी&oldid=487576" इत्यस्माद् प्रतिप्राप्तम्