मीनाक्षी
मीनाक्षी सनातनधर्मस्य शक्तिदेवतायाः किञ्चन रूपम् । शिवस्य पत्न्याः पार्वत्याः अन्यत् रूपम् एव मीनाक्षी इति साधकानां विश्वासः । एषा भगवतः विष्णोः सहोदरी अपि इति भावना अस्ति । अस्याः पूजा विशेषतः भारतस्य दक्षिणभागे भवति । तमिळुनाडुराज्यस्य मधुरै इति प्रदेशे अस्याः सुन्दरं मीनाक्षीमन्दिरम् अस्ति ।
मीनाक्षीकथा[सम्पादयतु]
कदाचित् इन्द्रः कञ्चित् असुरं मारितवान् ।
