सनातनधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैदिककाले भारतिये उपमहाद्वीपे धर्मः इति पदस्य सनातनधर्मः इत्येव कथयन्ति स्म । सनातनः इत्यस्य पदस्य अर्थः शाश्वतः इति । अर्थात् यस्य आदिः अन्त्यः च न स्तः इति । सनातनः धर्मः मूलभातीयः धर्मः यः अखण्डे भारते देशे सर्वत्र सार्वकालिकव्याप्तः आसीत् । वैदेशिकानाम् आक्रमणम्, मतान्तरणम्, इत्यदिभ्यः कारणेभ्यः अस्य धर्मस्य ह्रासः सञ्जायमानः अस्ति । अस्य देशस्य बहुसङ्ख्याकाः जनाः अस्मिन् एव धर्मे श्रद्धावन्तः सन्ति । सिन्धुनद्याः अपरे पारे निवसतां सिन्दु इति नाम आसीत् । ते स इत्यक्षरं ह इति उच्चरन्ति । अस्तः हिन्दु इति स्वधर्मम् अवदन् । अरब् देशस्य तत्कालीन आक्रमणशीलाः जनाः भारतवासिनः हिन्दु शब्देन तेषां धर्मं हिन्दुधर्मः इति व्यवहरन्ति स्म । सनातनधर्मस्य (वैदिकधर्मः, हिन्दुधर्मः) मूलं वेदाः इति मन्यते । वेदोऽखिलो धर्ममूलम् । चत्वारो वेदा विद्यन्ते -

अन्ये ग्रन्थाः -

"https://sa.wikipedia.org/w/index.php?title=सनातनधर्मः&oldid=469926" इत्यस्माद् प्रतिप्राप्तम्