नागेश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नागेश्वरः is located in India
सोमनाथः
मल्लिकार्जुनस्वामी
महाकाळेश्वरः
ॐकारेश्वरः
वैद्यनाथः
भीमशङ्करः
रामेश्वरम्
विश्वनाथः
त्र्यम्बकेश्वरः
केदारनाथः
ग्रिनेश्वरः
भारते द्वादशज्योतिर्लिङ्गानां स्थाननिर्देशः
गुजरातराज्ये दारुकावने विद्यमानं नागेश्वरमन्दिरम्

"नागेशं दारुकावने” इति शिवपुराणस्य द्वादशज्योतिर्लिङ्गस्तोत्रे यत् क्षेत्रं निर्दिष्टं तत् इदानीं “द्वारका” इति प्रसिद्धम् अस्ति । द्वादश ज्योतिर्लिङ्गेषु अन्यतमः अयं नागेश्वरः सौराष्ट्रे (इदानीन्तनगुजरातराज्यम्) अस्ति । द्वारकातः बेटद्वारकां प्रति गमनमार्गे अस्ति एतत् क्षेत्रम् । द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् एतत् दशमं ज्योतिर्लिङ्गम् अस्ति ।

एतत्क्षेत्रसम्बद्धा काचित् कथा एवम् अस्ति – पूर्वं सुप्रियनामकः कश्चन वणिक् आसीत् । धर्मत्मा सदाचारी च सः महान् शिवभक्तः आसीत् । कदाचित् सः वाणिज्यार्थं नौकया कुत्रचित् गच्छन् आसीत् । तदा दारुकनामकः राक्षसः आक्रमणम् अकरोत् । नौकायां विद्यमानान् सर्वान् अपि बद्ध्वा कारागृहे अस्थापयत् । कारागृहे अपि सुप्रियः शिवपूजाम् अनुवर्तितवान् । कारागृहे विद्यमानेषु सर्वेषु अपि शिवभक्तिं जागरयत् सः । तां वार्तां श्रुतवान् शिवद्वेषी दारुकः कारागृहम् आगच्छत् । तदा सुप्रियः ध्यानमग्नः आसीत् । दारुकः सुप्रियं मारयन्तु इति अनुचरान् आज्ञापयत् । तदा भगवान् शिवः सिंहासनस्थज्योतिर्लिङ्गरूपेण प्रकटितः सन् सुप्रियाय पाशुपतास्त्रं दत्त्वा अन्तर्हितः सञ्जातः । तेनैव पाशुपतास्त्रेण दैत्यसंहारम् अकरोत् सुप्रियः । शिवस्य आदेशानुगुणं तत् ज्योतिर्लिङ्गं "नागेश”नाम्ना निर्दिष्टम् । नागेश्वरनामकम् अन्यदेकं मन्दिरम् औधग्रामसमीपे अस्ति ।

चित्रालयः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=नागेश्वरः&oldid=480498" इत्यस्माद् प्रतिप्राप्तम्