कात्यायनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Kathyayini
देवनागरी कात्यायिनी
Color orange
दुर्गादेवी

कात्यायनी इति पर्वतीदेव्याः अपरं नाम । कात्यायिन्यै च विद्महे कन्याकुमार्यै च धीमही तन्नो दुर्गी प्रचोदयात् इति मन्त्रः । दुर्गामतुः षष्टरूपस्य नाम कात्यायनी इति । अस्य आराधनायाः दिने साधकस्य मनः आज्ञाचक्रे लग्नं भवति । योगसाधनायाम् अस्य आज्ञाचक्रस्य महत्वपूर्णं स्थानं भवति । अस्मिन् चक्रे स्थितमनः साधकः मातुः कात्ययन्याः चरणे स्वीयं सर्वमपि समर्पितं करोति । एवं परिपूर्णात्मदानिभ्यः भक्तेभ्यः सहजभावेन अम्बा दर्शनम् अनुग्रह्णाति ।

कथा[सम्पादयतु]

मातुः कात्यायनीति नामप्रप्तिविषयेऽपि काचित् कथा वर्तते । कतः इति कश्चित् प्रसिद्धः महर्षिः आसीत् । अस्य पुत्रः कात्यः ॠषिः अभवत् । अस्मिन् एव कात्यगोत्रे एव विश्वप्रसिद्धः वाक्यकारः महर्षिः कात्यायनः उत्मन्नः । एषः भगवत्याः पराम्बायाः उपासनां कुर्वाणः गाढं तपः अपि आचरितवान् । माता भगवती अस्य पुत्रीरूपेण उत्पन्ना भवतु इति अस्य आशयः आसीत् । अम्बा तस्य प्रार्थनां स्व्यकरोत् । कतिपयदिवसानां पश्चात् दुष्टस्य महिषासुरस्य अत्याचारः प्रथिव्याम् आरब्धः । तदा ब्रह्माविष्णुमहेश्वराः स्वतेजांसि दत्त्वा महिशासुरविनाशस्य शक्तिदेव्याः उत्पादनं कृतवन्तः। महर्षिः कात्यायनः सर्वप्रथमतया अस्याः पूजाम् अकरोत् । अनेन अस्याः नम कात्यायनी इति अभवत् । एषा देवी कात्यायनस्य गृहे पुत्रीरुपेण सञ्जाता इत्यपि पाठान्तरः लभ्यते । आश्वीजकृष्णचतुर्दश्यां जन्म प्राप्य अग्रे दिनत्रयं कात्यायनेन पूजां गृहीत्वा दशम्यां महिषासुस्य वधमकरोत् ।

स्वरूपं महिमा च[सम्पादयतु]

मता कात्यायनी अमोघफलदायिनी भवति । भगवन्तं कृष्णं पतिरूपेण आप्तुं व्रजप्रान्तस्य गोपिकाः यमुनातटे इमां देवीमेव उपास्यत । एषा वृजमण्डलस्य अधिष्ठात्री देवी अस्ति । अस्याः रूपम् अप्रतिमं भास्वरम् अस्ति । चतुर्भुजधारिण्याः मातुः दक्षिणस्य ऊर्ध्वबाहुः अभयहस्तमुद्रायुतः । अधः वरमुद्रायुतः हस्तः । वामे ऊर्ध्वहस्ते खड्गः अधः हस्ते कमलं सुशोभते । अस्याः वाहनं सिंहः भवति । मातुः कात्यायन्याः उपासनेन सरलतया धर्मार्थकाममोक्षानां सिद्धिः भवति । स्वच्छेन शुद्धेन मनसा यः मातरं कात्यायनीं प्रार्थयति तस्य रोगं शोकं सन्तापं सर्वथा विनाशयति । जन्मजन्मान्तरस्य पापं दूरीकरोति ।

उपासनाविधिः[सम्पादयतु]

नवरात्रम् उत्सवस्य षष्टे दिने कात्यायन्याः उपासना भवति । अस्याः पूजनेन अद्भुतशक्त्याः सञ्चारः भवति। एषा वैरिणां विनाशाय क्षमताम् अनयति । गोधूलीवेलायाम् अस्याः ध्यानं कुर्यात् । प्रत्येकं साधारणस्यापि जनस्य धानार्थम् अयं श्लोकः ओग्यः भवति । मातुः जगदम्बायाः कृपां प्राप्तुं श्लोकं कण्ठगतं कृत्वा मवरात्रस्य षष्टे दिने जपनं कुर्यात् ।

या देवी सर्वभू‍तेषु कात्यायनीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ॥

यस्याः कन्यायाः विवाहे विलम्बः भवति सा प्रतिदिनं जगम्बायाः कात्यायन्याः उपासनं करोति चेत् मनोवञ्छितः वरः प्राप्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कात्यायनी&oldid=296702" इत्यस्माद् प्रतिप्राप्तम्