शारदा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


देवी शारदा शक्तिमूर्तिः अस्ति। सा च सरस्वती इति । (अयं देवी सरस्वती वीणापाणी नास्ति इति द्रष्टव्यम्)। तस्य मन्दिरं काश्मीरस्य नीलमनद्याः तटे शारदापीठे स्थितम् अस्ति । शक्तिपीठः अस्ति यत्र सतीः दक्षिणबाहुः पतितः। आदिशङ्कराचार्यविरचिते अष्टादशमहाशक्तिपेठस्तोत्रे अस्य उल्लेखः अस्ति । वाराणस्यंग विशालाक्षी कश्मीरेशु सरस्वती। [१] काश्मीरीविद्वांसानां शिक्षणकेन्द्रम् आसीत् ।

शारदा शक्तिपीठ

मुर्तितत्वम्[सम्पादयतु]

ॐ शक्ति-चाप-शर-घण्टिका-सुधा-पात्र-रत्न-कलशोल्लसत्-करां, पूर्ण-चन्द्र-वदनां त्रिलोचनां शारदां नमत-सर्वसिद्धिदाम्! श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः! शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु!

ध्यानमन्त्रानुसारं देवी षड्भुजा सिंहसेना । सर्वप्राप्तिप्रदाता यः शारदा। तस्य त्रिनेत्रं, पूर्णिमा इव उज्ज्वलं मुखम्; तस्य षट् उज्ज्वलहस्तेषु शूलं (शक्तिशस्त्रम्), धनुः, बाणः, घण्टाः, अमृतस्य घटः; रत्नयुक्तं च कुम्भम् । शार्दा शिलायां निहितहासदेवी त्रिलोकजननी सूर्याग्निलोचना षड्भुजः सर्वशक्तिमान् रूपम्। नमो भगवत्यै या साधवभक्त्या लभ्यते।। सिंहासनस्थः शारदा शीघ्रमेव इष्टं फलं पूरयतु !

सर्वज्ञपीठः[सम्पादयतु]

मुख्यतीर्थेन सह अस्मिन् मन्दिरे ६४ सोपानयुक्तं सिंहासनं वा आसनं वा आसीत् । एतत् सिंहासनं "सर्वज्ञपीठम्" (सर्वज्ञसिंहासनम्) इति । परन्तु चतुषष्ठी कला इति प्रसिद्धेषु ६४ विद्यासु केवलमेक एव विद्यारोहणयोग्यः आसीत् । तथाविधः विद्वान् सर्वज्ञः (सर्वज्ञः) इति निर्दिष्टः। तदतिरिक्तं सिंहासनस्य चतुर्पार्श्वाभिमुखाः ४ प्रवेशद्वाराः आसन् । एतानि द्वाराणि तदा एव उद्घाटितानि यदा कश्चन विशिष्टः विद्वान् तेषां स्वदिशातः समीपं गच्छति स्म । अतः राष्ट्रस्य विभिन्नभागेभ्यः बहवः ऋषयः विद्वांसः च तत्र गच्छन्ति स्म । ते दार्शनिकबौद्धिकविमर्शान् आयोजयन्ति तेन स्वविशेषज्ञतां बहुपक्षीयरूपेण प्रस्तुतयन्ति। अस्मिन् वादविवादे सम्पूर्णे भारते बहवः विद्वांसः भागं गृहीत्वा सर्वजनत्वेन नामाङ्किताः अभवन् । उत्तरपूर्वाभिमुखाः त्रयः अपि द्वाराः उद्घाटिताः आसन् ।

आदि शंकरस्य प्रभावः[सम्पादयतु]

अपरपक्षे अद्वैतसिद्धान्तस्य प्रस्तावकः श्रीआदिशङ्कराचार्यः दक्षिणभारते उपलब्धिभिः परिपूर्णः आसीत् । अद्वैतदर्शनस्य प्रचारार्थं सः देशस्य परिभ्रमणं कृतवान् | तस्य उपलब्धिभिः सः अमरः अभवत् । सर्वाणि स्थानानि सः गतः; श्री शंकराचार्य ने आध्यात्मिक चमत्कार किया। एतादृशं एकं स्थानम् आसीत् काश्मीरस्य शारदामन्दिरं यत्र सः वादविवादेषु भागं गृहीतवान् । सर्वेषां आश्चर्यं यत् सः शान्ततया अनेकेषां विद्वान् क्षिप्तानाम् सर्वेषां प्रश्नानाम् उत्तरं दत्तवान् । अन्ते बहुयुगानां अनन्तरं दक्षिणमुखं द्वारं उद्घाटितम् । श्री शंकराचार्यः सर्वज्ञसिंहासनम् आरुह्य। काश्मीरे प्राप्तानां उपलब्धीनां अनन्तरं शंकराचार्यः चतुर्णां पक्षेषु एतादृशानां शारदापीठानां स्थापनां चिन्तितवान् । अतः सः शृङ्गेरी – कर्नाटक (दक्षिणे – चतुर्णां प्रथमः) इत्यत्र पीठं स्थापितवान् । तदनन्तरं पुरी (पूर्व), द्वारका (पश्चिम) इत्यत्र शेषत्रयम्।

इतिहास[सम्पादयतु]

षष्ठ - १२ शताब्द्याः मध्ये सारदा पीठ् भारतीय उपमहाद्वीपस्य विश्वविद्यालयेषु अन्यतमम् आसीत् | धार्मिकसंस्थारूपेण काश्मीरीपण्डितानां त्रयाणां प्रसिद्धेषु "तीर्थेषु" अथवा तीर्थस्थानेषु अन्यतमम् अस्ति । अन्ये द्वे मार्तण्डसूर्यमन्दिरं अमरनाथमन्दिरं[२] ।२००५ तमे वर्षे भूकम्पेन अस्य क्षतिः अभवत् ।

शारदा कुल[सम्पादयतु]

यथा पूर्वभारते कालीकुलः, दक्षिणभारते श्रीकुलः, तथैव काश्मीरे शारजाहकुलः अस्ति। अस्य गोत्रस्य मुख्या देवी शारदा अस्ति | अपि च बिमला, सरस्वती, ब्राह्मणी, बागबादिनी, स्वरा, धीदेवी, भद्रबक इत्यादयः अस्य कुलस्य देवीः सन्ति ।

सन्दर्भः[सम्पादयतु]

  1. Empty citation‎ (help) 
  2. "কোথায় সরস্বতী? পাক অধীকৃত কাশ্মীরে খণ্ডহর জ্ঞানচর্চার এই পীঠস্থান". publicvibe.com. Archived from the original on ২০১৯-০৪-১০. आह्रियत 2019-04-10. 
"https://sa.wikipedia.org/w/index.php?title=शारदा&oldid=473009" इत्यस्माद् प्रतिप्राप्तम्