मौक्तिकमालाछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


लक्षणम्[सम्पादयतु]

मौक्तिकमाला यदि भतनात् गौ ।

यत्र प्रत्येकम् अपि चरणे क्रमशः एकः भगणः, एकः तगणः, एकः नगणः तथा च गुरुद्वयं भवति तद्वृत्तं मौक्तिकमालावृत्तम् इति उद्यते ।

उदाहरणम्[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मौक्तिकमालाछन्दः&oldid=408990" इत्यस्माद् प्रतिप्राप्तम्