यदादित्यगतं तेजो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यदा आदित्यगतं तेजः जगद्भासयते अखिलम् यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥

अन्वयः[सम्पादयतु]

यत् अखिलं जगत् भासयते (तादृशम्) आदित्यगतं तेजः, यत् चन्द्रमसि, यत् च अग्नौ तत् तेजः मामकं विद्धि ।

शब्दार्थः[सम्पादयतु]

आदित्यगतम् = सूर्याश्रितम्
तेजः = दीप्तिः
अखिलम् = समग्रम्
भासयते = प्रकाशयति
चन्द्रमसि = चन्द्रे
अग्नौ = प्रकाशे
मामकम् = मदीयम्
विद्धि = जानीहि ।

अर्थः[सम्पादयतु]

सूर्ये चन्द्रे अग्नौ च वर्तमानं यत् तेजः जगत् भासयते तत् मम तेजः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदादित्यगतं_तेजो...&oldid=418765" इत्यस्माद् प्रतिप्राप्तम्