यमकभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यमकभारतं महाभारताधारितः ग्रन्थः भवति। अस्य ग्रन्थस्य रचयिता श्रीमध्वाचार्यः भवति। श्लोकरूपात्मकः ग्रन्थः भवति। ८१ श्लोकाः सन्ति। अत्र कश्चन विशेषः अस्ति। महाभारतम् अष्टादशसु पर्वसु (१८) विभक्तमस्ति। अस्मिन् ग्रन्थे ८१ श्लोकाः सन्ति। यमकालङ्कारे श्लोकाः रचिताः इत्यतः यमकभारतम् इत्येव अस्य नाम। अस्मिन् ग्रन्थे कृष्णकथां सम्यक् तया निरूपितवान् अस्ति। चित्रकाव्यम् अपि भवति। श्रेष्ठः शास्त्रग्रन्थश्च भवति। भीमादीनां कथाः अपि वर्णिताः सन्ति। अस्य ग्रन्थाय श्रीनरहरितीर्थस्य श्लोकरूपं तथा व्याख्यानरूपेणच व्याख्याने वर्तेते। श्रीयादवार्यस्य टीकापि उपलभ्यते। विजध्वजतीर्थः अपि टीकां लिखितवान् अस्ति।

  • अस्मिन् ग्रन्थे विद्यमानः कश्चन एकाक्षरश्लोकः-

भा भा भा भा भा भा भा भा भा भा भा भा भा भा।
भा भा भा भा भा भा भा भा भा भा भा भा भा भा॥

"https://sa.wikipedia.org/w/index.php?title=यमकभारतम्&oldid=373305" इत्यस्माद् प्रतिप्राप्तम्