यया धर्ममधर्मं च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकत्रिंशात्तमः(३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

अन्वयः[सम्पादयतु]

पार्थ ! यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति सा बुद्धिः राजसी ।

शब्दार्थः[सम्पादयतु]

धर्मम् = शास्त्रविहितम्
अधर्मम् = शास्त्रनिषिद्धम्
कार्यम् = कर्तव्यम्
अकार्यम् = अकर्तव्यम्
अयथावत् = अयाथार्थ्येन
प्रजानाति = वेत्ति ।

अर्थः[सम्पादयतु]

पार्थ ! यया धर्मस्य अधर्मस्य शास्त्रसम्मतस्य कार्यस्य तदसम्मतस्य च अकार्यस्य यथावत् ज्ञानं न भवति सा बुद्धिः राजसी इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यया_धर्ममधर्मं_च...&oldid=418771" इत्यस्माद् प्रतिप्राप्तम्