यश जौहर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यश जोहर
जन्म (१९२९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०६)६ १९२९
अमृतसर, पंजाब, भारत
मृत्युः २६ २००४(२००४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६) (आयुः ७४)
मुंबई, महाराष्ट्र, भारत
वृत्तिः चलचित्र निर्माता
सक्रियतायाः वर्षाणि 1952–2004
भार्या(ः) हीरू जोहर (1971)
अपत्यानि करण जोहर (पुत्र)

यशजोहर (६ सितम्बर १९२९ – २६ जून २००४) भारतीय चलचित्रनिर्माता धर्मप्रोडक्शन्स् इत्यस्य संस्थापकः च आसीत्। तस्य चलच्चित्रेषु विलासपूर्णाः सेट् दृश्यन्ते स्म, प्रायः "विदेशीय" स्थानेषु सेट् भवन्ति स्म, भारतीयपरम्पराः पारिवारिकमूल्यानि च समाविष्टानि आसन्। सः करणजोहरस्य पिता अस्ति, यः अधुना स्वयं प्रसिद्धः चलच्चित्रनिर्माता अस्ति।[१][२]

व्यक्तिगतजीवने[सम्पादयतु]

जोहरस्य जन्म पञ्जाबस्य अमृतसरनगरे १९२९ तमे वर्षे सितम्बरमासस्य ६ दिनाङ्के पञ्जाबीहिन्दुपरिवारे अभवत्। तस्य विवाहः चलच्चित्रनिर्मातृणां बी. सः २००४ तमे वर्षे जूनमासस्य २६ दिनाङ्के मुम्बईनगरे ७४ वर्षीयः वक्षःस्थलस्य संक्रमणेन मृतः, यद्यपि सः कर्करोगेण सह अपि युद्धं कुर्वन् आसीत्। तस्य मृत्योः अनन्तरं तस्य पुत्रः धर्मप्रोडक्शन्स् इत्यस्य कार्यभारं स्वीकृतवान्।[३]

उल्लेख[सम्पादयतु]

  1. "Remembering Yash Johar on his 11th death anniversary". India Today (in English) (New Delhi). 26 June 2015. "The founder of Dharma Productions was born on September 6, 1929 in Amritsar, Punjab, British India." 
  2. Goyal, Divya (30 December 2017). "Karan Johar Got A Fact About Amitabh Bachchan Wrong And This Happened On Twitter". NDTV.com. 
  3. "Our Profile - Dharma Productions". Archived from the original on 6 June 2008. 
"https://sa.wikipedia.org/w/index.php?title=यश_जौहर&oldid=477130" इत्यस्माद् प्रतिप्राप्तम्