युद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

युद्धं दलयोः दलेषु च मध्ये सशस्त्रसङ्घर्षः अस्ति। युद्धानि नाशकानि सन्ति। युद्धम् मानवसभ्यतायै महत्वपूर्णः भागः अस्ति। महाभारतस्य युद्धम् विश्वस्य अतिप्राचीनं महायुद्धम् ।

फिरङ्गे(Europe) अग्रम् विशवयुद्धम् द्वितीय विश्वयुद्धम् प्रधानम् अस्ति।

महाभारतयुद्धम्[सम्पादयतु]

महाभरतयुधम् अग्रः महाशल्कः युद्धम् आसीत्।

पृष्ठभूमिः[सम्पादयतु]

हस्तिनापुरे धृतराष्ट्रः पाण्डु इति द्वौ भ्रातरौ अवर्तेताम्। धृतराष्ट्रः अन्धः, पाण्डुः पाण्डुरोगी। ज्येष्टः धृतराष्ट्रः कनिष्टय पाण्डवे अर्धराज्यम् अयच्छत्। धृतराष्ट्रस्य शतम् पुत्राः अभवन्। पाण्डोः धर्मराजः, भीम्सेनः, अर्जेनः, नकुलः, सहदेवः इति पञ्च तनयाः आसन्। द्रौपदी पाण्डवानां धर्मपत्नी आसीत। दुर्योधनः द्युतेन पाण्डवाः द्रौपद्या सह् वनम् अगच्छन्। ते वने बहुनि कष्टनि अन्वभवन्। द्वादशवर्षपर्यन्त ते वने न्यवसन्। त्रयोदशे वर्षे विराटनगरे अज्ञातवासम् अकुर्वन्।

युद्धम्[सम्पादयतु]

चतुर्दशे वर्षे 'पुनः राज्यम् प्रत्यर्पय' इति दुर्योधनम् अपृच्छन्। लोभी दुर्योधनः राज्यम् दातु नैच्छत्। ततः कौरवपाण्डवानाम् मध्ये कुरुक्षेत्रे महत् युद्धं अभूत्। भगवान् कृष्णः पाण्डवानां पक्षे आसीत्। सः अर्जुनस्य् रथसारथिश्च अभवत्। भीष्मद्रोणादयः दुर्योधनपक्षीयाः सर्वे अर्जुनेन मारिताः। दुर्योधन-दुःशासनादयः भीमेन संहृताः। ततः पण्डवाः अजयन्।

द्वितीयविश्वयुद्धम्[सम्पादयतु]

यदा फिरङ्गस्य राष्ट्राः जापानः च अग्रविश्वयुद्धात् प्रलब्धव्यः अनुभवति तदा द्वितीयविश्वयुद्धम् अभवत्। इदम् युद्धे जरमनीः जापानाय इटल्या सह मित्रदेशासु आक्रामयति। जरमन्यः रूसे पराक्रमस्य भ्रम्या कारणेन जरमनीः इटली जापनः च युद्धे अपराजयत्।

विज्ञानाय हितम्[सम्पादयतु]

V2 प्रक्षेपास्त्रम्

युद्धस्य कारणेन विज्ञाने अपि क्रन्तिः अभवत्। प्रक्षेपास्त्राणाम् विमानानाम् येद्धस्य करणेन एव फलति।

नाज़ीजरमनीः द्वितियविश्वयुद्धे 'V-2' नामनः प्रथमप्रक्षेपास्त्रम् प्रतिपद्यते।

परमाणु-प्र्स्फोटः[सम्पादयतु]

परमाणु-प्र्स्फोटस्य केवले जापाने अमरीका प्रयोगम् अकरत्। एतत् प्रयोगस्य पश्चात् जापानः परजयम् आदत्ते।

"https://sa.wikipedia.org/w/index.php?title=युद्धम्&oldid=474449" इत्यस्माद् प्रतिप्राप्तम्