युनानिचिकित्सा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
युनानि औषधम्

युनानिचिकित्सा (Unani/Yunani ) चिकित्सापद्धतिषु अन्यतमा । ’हिकमत’ इति अस्याः चिकित्सायाः पर्यायवाचकम् । ’युनानी-तिब उत युनान’ नाम्ना अपि प्रथिता एषा चिकित्सा । भारते शताधिकेषु विश्वविद्यालयेषु युनानिचिकित्सां बोधयन्ति । भारतीय प्राचीन आयुर्वेदचिकित्सायाः अस्याः च साम्यता अस्ति । एषा भारतस्य पर्याय चिकित्सा इति मन्यन्ते । आप्रपञ्चे युनानिचिकित्सायाः उत्तमा गतिः अस्ति । एषा चिकित्सा हिपोक्रटिस्" प्रपञ्चितैः सूत्रैः आधारिता । अस्याः चिकित्सायाः प्रकारेण शरीरे चत्वारः रसाः सन्ति इति । कफ- रक्त-पीतपित्त-नीलपित्तानि च तानि भवन्ति ।

इतिहासः[सम्पादयतु]

४६०-३७७ वत्सरात् पूर्वं युनानिचिकित्सायाः आविष्कारः जातः । ’हिप्पोक्रेट’ नामकः दार्शनिकः अस्याः चिकित्सायाः जन्मदाता भवति । हिप्पोक्रेट मेसोपोटामिया संस्कृतौ विद्यमानां चिकित्सापद्धतीं वर्धयितुं प्रयत्नं कृतवान् । अस्य अनन्तरं १२९ २०० (वर्षे) समये जालीनूस्-वर्यस्य काले यूनानिचिकित्साम् औषधान् च परिचायितवान् । हकीम् जालीनूस्- वर्यस्य समनन्तरं जाबिर् इब् हयात्, हकीम् इब् सीनादयाः एनां चिकित्सां वर्धितवन्तः ।

चिकित्सापद्धतिः[सम्पादयतु]

युनानिचिकित्सा पद्धतिः भारतीय चिकित्सासु अन्यतमा । कफ्,पित्त, रक्तादि अधारेण रोगस्य लक्षणानि रोगाः च ज्ञाताः भवन्ति । मानवस्य शरीरे विद्यमानानां पृथिव्यादि पञ्चतत्वानां न्यूनाधिक्केनापि रोगाः ज्ञाताः भवन्ति । एतेषां कारणेनैव शरीरे असंतुलनता न भवति । एवम् एतेषां तत्वानाम् अनन्य मिश्रणेनैव प्रत्येकस्य स्वभावः रक्तविशेषता च ज्ञायते । कफप्रधाना व्यक्तिः चेत् शैत्यस्वभावयुक्तः भवति ।

चिकित्सा विधानानि[सम्पादयतु]

युनानिचिकित्सायां चत्वारः विभागाः विद्यन्ते ।

  • प्रथमा – इलाज् बिद् तद्बिर् चिकित्सायां औषधानाम् विना केवलं भौतिकपरिस्थित्या एव चिकित्सां कुर्वन्ति ।
  • द्वितीया – इलाज् बिल् गिजा चिकित्सायाम् अहारेणैव चिकित्सां कुर्वन्ति ।
  • तृतीया – अस्यां चिकित्सायाम् औषधानां साहाय्येन् चिकित्सां कुर्वन्ति । एतेषां औषधानां निर्माणार्थं वल्लीणाम्, जन्तुभिः स्वीकृतपदार्थानाम्, धातूनाञ्च उपयोगं कुर्वन्ति ।
  • तुरीया – अस्यां चिकित्सायाम् आवश्यकतानुरोधेन शस्त्रचिकित्सां कुर्वन्ति । अस्यां पद्धतौ प्रप्रथमतया “रेजस्” शस्त्रचिकित्सयाः उपयोगं कृतवान् । तदर्थम् एव (फादर् आफ् सर्जरि) “शस्त्रचिकित्सायाः पितामहः” इति प्रसिद्धिरस्य ।

युनानिचिकित्सा संस्थाः विद्यालयाः च[सम्पादयतु]

  • गोवर्नमेण्ट युनानि मेडिकल् कोलेज्, चैन्नै, तमिलनाडु
  • जमै तब्बिया डेब्याण्ड् (B.U.M.S& M.D)
  • शमिम् अहमद् सय्यदि युनानि होस्पिटल् फोर् जोयिण्ट्स् पेन्
  • जमै रेमिडिस् (UNANI DRUGS MANUFACTURING COMPANY, INDIA)
  • बकै दावाखान् पि.वि.टि लटडि , देहली,
  • अवामि ल्याबोरेटोरीस्, लाहोर्, पाकिस्तानम्
  • हम्दर्द युनिवर्सिटि, कराचि, पाकिस्तानम्
  • फर्ज़ाना दवाखाना, कराचि, पाकिस्तानम्
  • सेन्ट्रल् कौन्सिल् फार् रिसर्च इन् युनानि मेडिसिन्, भारतम्
  • अज्मल् खान् तिब्बिया कोलेज्, अलिघर् मुस्लिम् युनिवर्सिटि, अलिघर्, उ.प
  • इब्न सिन्हा अकाडमि ओफ़् मेदिवाल् मेडिसिन् याण्ड सैन्स्, भारतम्
  • न्याषनल् इन्स्टिट्युट् आफ् युनानि मेडिसिन्, (Government of India)
  • ए याण्ड यु तिब्बायि कोलेज्, निव् देहली
  • फ्याकलिटि आफ् युनानि मेडिसिन्, जमै हम्दर्द, निव् देहली
  • गोवर्नमेण्ट निज़ामिया तिब्बि कोलेज् याण्ड होस्पिटल्, हैदराबाद्
  • अन्जुमन् ऐ इस्लाम्स् तिब्बि कोलेज् याण्ड होस्पिटल्, मुंबई
  • ZVM युनानि कोलेज् याण्ड होस्पिटल्, पुना
  • स्टेट् तक्मेल्-उत्-तिब् कोलेज् याण्ड होस्पिटल्, लखनौ
  • स्टेट् युनानि मेडिकल् कोलेज् याण्ड हेच्.ए.हेच्.आर्.डि.एम्. होस्पिटल्, अलहाबाद्
  • सैफिया हमिदिया युनानि तिब्बिया कोलेज् याण्ड सैद् होस्पिटल् ,बुरान्पुर् ,म.प्र
  • टिप्पु सुल्तान् युनानि मेडिकल् कोलेज्, गुलबर्गा, कर्णाटका
  • गोवर्नमेण्ट युनानि &आयुर्वेदिक् मेडिकल् कोलेज् & होस्पिटल्, ढाका, बाङ्ग्लादेशः
  • मार्कज़् युनानि मेडिकल् कोलेज् & होस्पिटल्, क्यालिकट्, भारतम्
  • दि इन्स्टिट्युट् आफ् इण्डिजिनियस् मेडिसिन् युनिवर्सिटि आफ् कोलम्बो, श्रीलङ्का
  • गोवर्नमेण्ट युनानि मेडिकल् कोलेज् , बसवेश्वरनगरम्, बेङ्गळूरु
  • मोहसिन् इ मिल्लत् युनानि मेडिकल् कोलेज् याण्ड होस्पिटल् ,छत्तिसगड्
  • HSZH स गोवर्मेण्ट् युनानि मेडिकल् कोलेज्, भूपाल्
  • अहेमद् गरिब् युनानि मेडिकल् कोलेज्, भारतम्

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=युनानिचिकित्सा&oldid=480841" इत्यस्माद् प्रतिप्राप्तम्