ये त्वक्षरमनिर्देश्यम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
ये त्वक्षरमनिर्देश्यमव्यक्तंपर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये तु अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥ ३ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]