रवा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रवा
रवया निर्मिता दोसा
रवया निर्मिता इड्लि
रवया निर्मिता उपमा

एषा रवा भारते अपि उपयुज्यमानः सस्यजन्यः आहारपदार्थः । एषा रवा आङ्ग्लभाषायां Bombay Rava इति उच्यते । एषा रवा गोधूमेन निर्मीयते । रवया इड्लि, दोसा, उपमा, रोटिका, लड्डुकं, हल्वाखाद्यं, 'केसरीबात्' इति मधुरम् इत्यादिकं निर्मीयते । एषा रवा गोधूमस्य चूर्णम् इति वक्तुं शक्यते । गोधूमस्य अत्यन्तं लघवः कणाः एव रवा इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=रवा&oldid=345444" इत्यस्माद् प्रतिप्राप्तम्