राजनन्दगांवमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राजनन्दगांवमण्डलम् (Rajnandgaon District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं राजनन्दगांव नगरम् ।

राजनन्दगांवमण्डलम्
मण्डलम्
छत्तीसगढराज्ये राजनन्दगांवमण्डलम्
छत्तीसगढराज्ये राजनन्दगांवमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ८,२२२ km
Population
 (२००१)
 • Total १५,३७,५२०
Website http://rajnandgaon.nic.in/

भौगोलिकम्[सम्पादयतु]

राजनन्दगांवमण्डलस्य विस्तारः ८०२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे दुर्गमण्डलम्, पश्चिमे इन्द्रावति नदी, उत्तरे कबीर्धाम-मण्डलम्, दक्षिणे महाराष्ट्रराज्यम्, मध्यप्रदेशराज्यम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं राजनन्दगांवमण्डलस्य जनसङ्ख्या १५३७५२० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१७ अस्ति । अत्र साक्षरता ७६.९७% अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. डोङ्गागढ्
  2. बामलेश्वरि मन्दिरम्
  3. माता शीतल देवी शक्ति पीटः इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=राजनन्दगांवमण्डलम्&oldid=316481" इत्यस्माद् प्रतिप्राप्तम्