राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
NIOS
सञ्चिका:NIOSlogo.png
National Institute of Open Schooling
संक्षिप्तनाम NIOS
संस्थापनम् 3 1989 (1989-11-03) (34 years ago)
प्रकारः Governmental Board of School Education
मुख्यकार्यालयाः Noida, Uttar Pradesh, India
स्थानम्

A-24/25, Institutional Area, Sector - 62,

NOIDA Distt. Gautam Budh Nagar, Uttar Pradesh - 201 309
आधिकारिकभाषा Hindi & English
Chairman J. Alam
मातृसंस्था Ministry of Human Resource Development
जालस्थानम् www.nios.ac.in

राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम् (National Institute of Open Schooling) काचित् शिक्षणसंस्था । उच्चमाध्यमिकगणस्य तथा नीचमाध्यमिकगणस्य अध्येतॄणां पदवीपूर्वशिक्षणपर्यन्तं अत्र शिक्षणं दीयते । १९७९ तमे वर्षे एतत् केन्द्रीयमाध्यमिकशिक्षासंस्थया परियोजनाङ्गतया आरब्धम् । १९८६ तमे वर्षे राष्ट्रियशिक्षानीत्यनुगुणं अस्य बलवर्धनं कर्तुं स्वतन्त्रसंस्थानरूपेण कार्यं कर्तुं च सर्वकारः निश्चयमकरोत् । तस्य स्वयं पठ्यविषयनिर्माणं, परीक्षानिर्वहणं, प्रमाणनं च कर्तुं अनुमतिः प्रदत्ता । तदनुगुणमेव मानवसंसाधनमन्त्रालयेन १९८९ तमे वर्षे राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम् आरब्धम् ।

बाह्यानुबन्धः[सम्पादयतु]