राहुल गान्धी
राहुल गांधी | |
---|---|
![]() | |
सांसद एवं भारतीय राष्ट्रीय कांग्रेसस्य महामन्त्री। | |
Assumed office 2004 | |
Preceded by | सोनिया गांधी |
Constituency | अमेठी , उत्तर प्रदेश |
व्यैय्यक्तिकसूचना | |
Born |
नयी दिल्ली, भारत | १९ १९७०
Political party | भारतीय राष्ट्रीय कांग्रेस |
Residence | नयी दिल्ली |
Alma mater |
रोलिंस कॉलेज (स्नातक) कैम्ब्रिज विश्वविद्यालय (एम.फिल.) |
Salary | -- |
As of 23 अगस्त, 2008 Source: [१] |
राहुल् गान्धी भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सदस्यः आसीत्। अधुना सः केरले वयनाटु लोकसभामण्डलात् सदस्यः अस्ति। तस्य पिता राजीवगान्धिः, माता सोनिया गान्धी। तस्य जन्मस्थानं नवदिल्ली। तस्य विद्याभ्यासः केंब्रिड्ज् नगरस्य ट्रिनिटी महाविद्यालये अभवत्।[१]
राहुल गान्धिः भारतीय नाषणल् कोण्ग्रस् पक्षस्य ज्येष्ठः नेता आसीत् । सः जनुअरीमासस्य १९, २०१३ तमे दिनाङ्के राष्ट्रियकाङ्ग्रेस्पक्षस्य पदं समलङ्करोत् । राहुल गान्धिः इति प्रसिद्धः मध्ये राष्ट्रियकाङ्ग्रेस्पक्षस्य. . तस्य भगिन्या: नाम श्रीमती प्रियंका: गांधिः अस्ति. स: सेंटकोलम्बाविद्यालये प्रारंभिकपरीक्षाम् उत्तीर्य स नया. राहुल गान्धिः भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य अस्ति । प्रारंभिक काले तस्य पिता राजीव गाँधी: च तस्य भ्राता श्री संजय गाँधी च सोनिया गाँधी भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य आसीत्. राहुल गाँधी एब काले अविवाहित: अस्ति. बिपक्षी राजनितिकपक्षस्य अनेको बारं राहुल गाँधी आलोच्नाम क्रन्तु. सन: २००९ लोकसभा चुनावे सः ३,३३००० वोटे: संसद सदस्य: निर्वाचित अस्ति च २१ संसदिये सीटें उत्तरप्रदेशस्य विजयी भवत:. राहुल गाँधी: अतएव राष्ट्रियकाङ्ग्रेस्पक्षस्य चर्चित चेहरा: अस्ति. राष्ट्रियकाङ्ग्रेस्पक्षस्य राहुल गाँधी: प्रधानमंत्री घोषित अक्रत.वयं राहुल गाँधी: उज्जवल भाविस्ये इश्वरनाम: विनती कराव: ।
आधाराः[सम्पादयतु]
- ↑ "Cambridge varsity confirms Rahul’s qualifications". Chennai, India: The Hindu. 29 April 2009. आह्रियत 2009-08-09.