राहुल गान्धी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राहुल गांधी
सांसद एवं भारतीय राष्ट्रीय कांग्रेसस्य महामन्त्री।
In office
2004-2019
Preceded by सोनिया गांधी
Constituency अमेठी , उत्तर प्रदेश
व्यैय्यक्तिकसूचना
Born (१९७०-२-२) १९ १९७० (आयुः ५३)
नयी दिल्ली, भारत
Political party भारतीय राष्ट्रीय कांग्रेस
Residence नयी दिल्ली
Alma mater रोलिंस कॉलेज (स्नातक)
कैम्ब्रिज विश्वविद्यालय (एम.फिल.)
Salary --
Website rahulgandhi.co.in
As of 23 अगस्त, 2008
Source: [१]

राहुल् गान्धी भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सदस्यः आसीत्। अधुना सः केरले ex वयनाटु लोकसभामण्डलात् सदस्यः अस्ति। तस्य पिता राजीवगान्धिः, माता सोनिया गान्धी। तस्य जन्मस्थानं नवदिल्ली। तस्य विद्याभ्यासः केंब्रिड्ज् नगरस्य ट्रिनिटी महाविद्यालये अभवत्।[१]

राहुल गान्धिः भारतीय नाषणल् कोण्ग्रस् पक्षस्य ज्येष्ठः नेता आसीत् । सः जनुअरीमासस्य १९, २०१३ तमे दिनाङ्के राष्ट्रियकाङ्ग्रेस्पक्षस्य पदं समलङ्करोत् । राहुल गान्धिः इति प्रसिद्धः मध्ये राष्ट्रियकाङ्ग्रेस्पक्षस्य. . तस्य भगिन्या: नाम श्रीमती प्रियंका: गांधिः अस्ति. स: सेंटकोलम्बाविद्यालये प्रारंभिकपरीक्षाम्‌ उत्तीर्य स नया. राहुल गान्धिः भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य अस्ति । प्रारंभिक काले तस्य पिता राजीव गाँधी: च तस्य भ्राता श्री संजय गाँधी च सोनिया गाँधी भारतस्य उत्तरप्रदेशस्य अमेठीलोकसभाक्षेत्रस्य संसद्सद्स्य आसीत्. राहुल गाँधी एब काले अविवाहित: अस्ति. बिपक्षी राजनितिकपक्षस्य अनेको बारं राहुल गाँधी आलोच्नाम क्रन्तु. सन: २००९ लोकसभा चुनावे सः ३,३३००० वोटे: संसद सदस्य: निर्वाचित अस्ति च २१ संसदिये सीटें उत्तरप्रदेशस्य विजयी भवत:. राहुल गाँधी: अतएव राष्ट्रियकाङ्ग्रेस्पक्षस्य चर्चित चेहरा: अस्ति. राष्ट्रियकाङ्ग्रेस्पक्षस्य राहुल गाँधी: प्रधानमंत्री घोषित अक्रत.वयं राहुल गाँधी: उज्जवल भाविस्ये इश्वरनाम: विनती कराव:।

उल्लेख:[सम्पादयतु]

  1. "Cambridge varsity confirms Rahul’s qualifications". Chennai, India: The Hindu. 29 April 2009. आह्रियत 2009-08-09. 
"https://sa.wikipedia.org/w/index.php?title=राहुल_गान्धी&oldid=484596" इत्यस्माद् प्रतिप्राप्तम्