लक्ष्मीप्रसाद देवकोटा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लक्ष्मी प्रसाद देवकोटा इत्यस्मात् पुनर्निर्दिष्टम्)
लक्ष्मीप्रसाद देवकोटा
Laxmi Prasad Devkota

१९६६-२०१६
कालः विक्रमशकः
जन्मस्थानम् काठमाण्डौ नेपाल
मरणस्थानम् काठमाण्डौ नेपाल
भाषा नेपाली
विभागः
काव्यनामः महाकवि लक्ष्मीप्रसाद देवकोटा
आश्रयदाता
आवासस्थानम्
प्रमुख कृतयः {{{प्रमुख कृतयः}}}
पिता तीलमाधव देवकोटा
माता अमर राज्यलक्ष्मी देवी
पुत्रः

लक्ष्मीप्रसाद देवकोटा नेपालदेशस्य महाकविः आसीत्। अस्य जन्म नेपालदेशस्य काष्ठमण्डप काठ्माण्डू नगरे विक्रमस्य १९६६ तमे वर्षे अभवत् । नेपाली साहित्याकाशे असङ्ख्याः कवयः वर्तन्ते इति जानीमः । तेषु प्रसिद्धः देवकाेटेत्युपनामधारी महाकवि लक्ष्मीप्रसादोऽस्ति । रससिद्धस्य अस्य महाकवेः महिमा एतदीय काव्यैः एव ज्ञायते । सः निबन्धकारेष्वपि अग्रण्यस्ति ।[१][२]

रचनाकाैशलम्[सम्पादयतु]

कल्पनाप्राचुर्यं नवनव पदानां निर्माणं रसनैपुण्यं ललितमनाेहरवचनानि इत्यादिभिः अस्य कवेः काव्यानि सर्वजनादरणीयानि इति । अयं नेपाली साहित्यस्य स्वच्छन्दतावादीधारायाः प्रवर्तकः एवं अग्रणी च वर्तते ।[३][४]

कृतयः[सम्पादयतु]

नेलपाली साहित्ये अस्य महाकवेः बहवः ग्रन्थाः सन्ति । तेषु काश्चन विश्वप्रसिद्धा अपि सन्ति । मुनामदनम् शाकुन्तल महाकाव्यञ्च विश्वसाहित्ये अपि प्रसिद्धाै स्तः । अन्य कृतयः नामानि अधाेलिखितानि –

महाकाव्यानि[सम्पादयतु]

  1. शाकुन्तलम् (२००२),
  2. सुलाेचना (२००३),
  3. महाराणा प्रताप (२०२४),
  4. वनकुसुम (२०२५),
  5. प्रमिथस (२०२८),

खण्डकाव्यानि[सम्पादयतु]

  1. मुनामदन (१९९२)
  2. कुञ्जिनी (२००२)
  3. वसन्ति (२००९)
  4. म्हेन्दु (२०१५)
  5. रावण जटायु युद्ध (२०१५)
  6. सत्य-कलि सम्बाद (२०१८)
  7. लूनी (२०२३)
  8. दुष्यन्त शकुन्तला भेट (२०२४)
  9. मायाविनी सर्सी (प्रथम गद्यकाव्य २०२४)
  10. कटक (२०२६)

कविता संग्रहाः[सम्पादयतु]

निबन्ध संग्रहाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. https://historyradio.org/2017/11/21/my-father-laxmi-devkota/
  2. http://echoesfromnepal.blogspot.com/2013/11/laxmi-prasad-devkota.html
  3. MICHAEL HUTT (March 7, 2018). "A voice from the past speaking to the present" (in English). Kathmandu: The Record Nepal.  Unknown parameter |access-date= ignored (help)
  4. "The great poet (Laxmi Prasad Devkota)" (in English). Kathmandu: Boss Nepal. Archived from the original on 2022-01-11. आह्रियत 2020-02-29.  Unknown parameter |access-date= ignored (help)