लखनौ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लखनऊ इत्यस्मात् पुनर्निर्दिष्टम्)
लखनौ
महानगरम्
उपरिष्टात्: उत्तरप्रदेशराज्यस्य विधानसभा, इमामबाडा, अम्बेडकरपार्क
उपरिष्टात्: उत्तरप्रदेशराज्यस्य विधानसभा, इमामबाडा, अम्बेडकरपार्क
Nickname(s): 
लखनपुरी, लक्ष्मणपुरी, भारतस्य स्वर्णनगरम्, नवाबानां बनगरम्, पूर्वस्य कान्स्टाण्टिनोपल्, शिराज् -ए-हिन्द्
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
मण्डलम् लखनौमण्डलम्
Government
 • Mayor Dinesh Sharma(बिजेपी)
Area
 • महानगरम् ३१०.१ km
Elevation
१२८ m
Population
 (2011)
 • महानगरम् २,८१५,६०१
 • Rank 8th
 • Density २,०११/km
 • Metro
२,९०१,४७४
भाषाः
 • अधिकृताः हिन्दी, उर्दु, संस्कृतम्
Time zone UTC+5:30 (IST)
पिन्
226 xxx
Telephone code 91-522
Vehicle registration UP-32
Sex ratio 871 /
Website lucknow.nic.in
General Data:

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति लखनौमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति लखनौनगरम्।

लक्ष्मणपुरम् अथवा लखनौनगरम् उत्तरप्रदेशस्य राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति। प्राचीननगरमेतत् औधनवाबवंशीयानां राजधानी आसीत् । अस्मिन् नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अस्मात् विशिष्टभवनात् लखनौनगरस्य दर्शनं कर्तुं शक्यते । महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वस्य मृतस्मारकस्थानं निर्मितवान् । ताजमहल् सदृशमेतत् अत्र अनेकानि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नतं घटीयन्त्रगोपुरमस्ति । पुरतः चित्रकलासङ्ग्रहालये औधनवाबानां भावचित्राणां सङ्ग्रहः अस्ति । लखनौसमीपे गोमतीनदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कीयालाजिकल् म्यूसियं, बनारसीबाग्, स्टेट् म्यूसियं , मृगालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति ।

लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।

अत्रत्यम् इमामबाडा भवनम् अवधशासकै: निर्मितम्।

"https://sa.wikipedia.org/w/index.php?title=लखनौ&oldid=466776" इत्यस्माद् प्रतिप्राप्तम्