सामग्री पर जाएँ

लहरतारा जलाशय:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लहरतारा जलाशय: संतकबीरसाहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकः जलाशय: अस्ति ।एकस्याः आख्यायिकायाः अनुसारं संतकबीरसाहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य वाराणसी नगरे अस्ति । पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत् ।वर्तमानकाले अस्य ऐतिहासिकवैभवं नास्ति यतोहि अस्य जलाशस्य प्रायः ३.५ एकर् (०.०१४ कि.मी.) पुरातत्त्वनिदेशालयस्य उत्तरप्रदेशस्य अन्तर्गतम् अस्ति, अपरं ८ एकर (०.०३ कि.मी.) भागः सतगुरुकबीरप्रकाशधामस्य अन्तर्गतम् अस्ति ।

इतिहासः आख्यायिकाश्च[सम्पादयतु]

लहरतरजलाशयस्य इतिहासः प्रसिद्धेन कविना मीमांसकेन च संतकबीरेण सह सम्बद्धः अस्ति । उत्तरप्रदेशे वाराणसीमण्डले स्थितम् अस्ति, कबीरमठतः किञ्चित् दूरम् अस्ति । प्रथमं जलाशय: १७ एकर (०.०७ कि.मी.) व्याप्तः आसीत्, परन्तु अद्यत्वे तस्य विभाजनं कृत्वा विभिन्नसंस्थानां अधिकारक्षेत्रे स्थापितं अस्ति । आख्यायिका कथयति यत् शिशुः कबीरः कमलपुष्पे प्लवमानः अभवत् ।

धार्मिकं सांस्कृतिकं च महत्त्वम्[सम्पादयतु]

कबीरसाहबजी इत्यस्य प्रादुर्भावेन सह अस्य जलासयस्य महत्त्वं कबीरपन्थीषु महत् अस्ति । कबीरसाहबजी अस्मिन् जलासयस्य कमलपुष्पे शिशुरूपेण शयानः अभवत्, यतः कबीरस्य पालकमातापितरौ नीरु-नीमा कबीरं गृहं नीतवन्तौ।

प्रदूषणं पर्यावरणस्य च चिन्ता[सम्पादयतु]

इलाहाबाद मार्गे जीटी-मार्गस्य समीपे लहरतारा-नगरस्य कथा-कथा-जलाशय: स्थितः अस्ति । कदाचित् वेदनायुक्ताक्षिणां दर्शनं अद्यत्वे अधिकं निराश्रयदशायां स्थितम् अस्ति । वाराणसी-छावन-रेलस्थानकात् प्रायः १.६ माइल (२.५ कि.मी.) दूरे, १७ एकरेषु (०.०७ कि.मी.) विस्तृतं गन्दगीं, अपशिष्टजलस्य दलदलं च विना अन्यत् किमपि नास्ति। धरोहरस्थलं प्रति सर्वकारः निरन्तरं दृष्टिपातं करोति। एकदा नवजलस्य विशालः जलाशय: आसीत्, तस्य सर्वा भव्यता दुःखेन नष्टा अस्ति । केवलं प्रायः ३.५ एकर (०.०१४ कि.मी.) भूभागः पुरातत्त्वनिदेशालयेन उत्तरप्रदेशस्य रक्षितः अस्ति, प्रायः ८ एकरः क्षेत्रः सद्गुरुकबीरप्रकाशधामस्य स्वामित्वे अस्ति । शेषभागः सर्वतः प्रचण्डा अतिक्रमणेन परितः अस्ति।

सद्गुरु कबीरप्रकाशधामः जलाशयस्य स्वस्य भागस्य उत्तमप्रबन्धनं निरन्तरं कुर्वन् अस्ति । जलाशयस्य अन्तः भव्यं स्मारकं, नियतजलाशयं च निर्मातुं योजनां कृतवन्तः । पन्थहजूरस्य प्रमुखः अर्द्धननसाहेबः धरोहरस्थलस्य क्षीणस्थितेः विषये टिप्पणीं साझां कुर्वन् संतकबीरस्य स्मारकस्य निरन्तरप्रगतेः विषये उक्तवान्, ऐतिहासिकदृष्ट्या महत्त्वपूर्णस्य जलाशयस्य तत्क्षणं पुनर्स्थापनं करणीयम्, योजना च स्थापनीया इति च अवदत् स्थानं यत् भविष्ये एतादृशानि स्थलानि उपेक्षितानि न भवन्ति इति सुनिश्चितं करोति।

२००३ तमे वर्षे अगस्तमासे उच्चन्यायालयेन जलाशयस्य सुधारः करणीयः इति आदेशः दत्तः, परन्तु २०२० तमे वर्षे अद्यापि तस्य स्थितिः दुर्गता आसीत् ।

"https://sa.wikipedia.org/w/index.php?title=लहरतारा_जलाशय:&oldid=487141" इत्यस्माद् प्रतिप्राप्तम्