लेतुवायर्क्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेतुवायर्क् (Lietuvos himnas) लेतुवाया राष्ट्रीयर्क्। सा १८९८ वर्षे विन्त्सेन कुदिर्केण कृता। १९१८ राष्ट्रीयर्ग्बभूव।

लेतुवाभाषया संस्कृतेन

Lietuva, Tėvyne mūsų
Tu didvyrių žeme,
Iš praeities Tavo sūnūs
Te stiprybę semia.

Tegul Tavo vaikai eina
Vien takais dorybės
Tegul dirba Tavo naudai
Ir žmonių gėrybei.

Tegul saulė Lietuvoj
Tamsumas prašalina,
Ir šviesa, ir tiesa
Mūs žingsnius telydi.

Tegul meilė Lietuvos
Dega mūsų širdyse,
Vardan tos Lietuvos
Vienybė težydi!

लेतुवे नो जन्मभूमे
त्वं पृथिवि वीराणाम्
पूर्वात्तव सूनवः
विभूताम्कर्षन्तु

यान्तु तव पुत्राः
ऋतस्य पथभिर्हि
तवार्थं विविषतु
जनान्भगं च

लेतुवया सवित्री
तमसान्पुनातु
शुभा हि सत्यं हि
नः पदानि सचेताम्

लेतुवाया भक्तिरेव
हृत्सु नो रोचेताम्
लेतुवां तां नमा
एकता पुष्प्यातु

"https://sa.wikipedia.org/w/index.php?title=लेतुवायर्क्&oldid=471690" इत्यस्माद् प्रतिप्राप्तम्