ळ्ह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • संयुक्ताक्षरं यत् ळ्, ह् इति वर्णयोः संयोगं सूचयति।
  • गतकाले, देवनागरीलिपिना लिखितेषु वैदिकशास्त्रेषु इति अक्षरस्य उच्चारणार्थं ळ्ह इति लिपिः प्रयुक्ता आसीत्।

यथा -

प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥(ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १)

स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः॥ (ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १०)

यथा च -

ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः
दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥(ऋग्वेदः, सूक्तं ६.६०, मन्त्रं २)

ता नो वाजवतीरिष आशून्पिपृतमर्वतः।
इन्द्रमग्निं च वोळ्हवे॥ (ऋग्वेदः, सूक्तं ६.६०, मन्त्रं १२)

यथाऽपि -

पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे।
स नो यवसमिच्छतु॥ (ऋग्वेदः, सूक्तं ७.१०२, मन्त्रं १)


केवलं केचन वेदशाखाः ऴ (पुरा, ळ्ह इति लिपिः) ध्वनिः धारयन्ति स्म। केचन शाखाः तस्य स्थाने शब्दस्य प्रयोगं कुर्वन्ति स्म। ऴ (पुरा, ळ्ह इति लिपिः) शब्दप्रयुक्तानां शाखानां विलुप्ततायाः सह तत् अक्षरमपि विलुप्तं जातम्। अद्यतनकालपर्यन्तं लौकिकसंस्कृते एतत् अक्षरं प्रायः नासीत्।

आधुनिककाले, देवनागरीलिप्यां सर्वदा ऴ इति लिपिः प्रयुक्ता भवति।
अधिकविवरणार्थं इति नामकं लेखां पश्यतु।

इमानि अपि पश्यतु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ळ्ह&oldid=477727" इत्यस्माद् प्रतिप्राप्तम्