वास्को ड गामा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वास्को ड गामा
अरेबिया-पर्शिया-भारत-पूर्वदेशसमुद्रस्य सेनाधिपतिः (more...)

कौण्ट् आफ् विडिगैर
कालावशः २९ डिसम्बर् १५१९ –
२३ डिसम्बर् १५२४
उत्तराधिकारी फ़्रन्सिस्को ड गामा
पति/पत्नी कतरिना डि अटैडि
Issue
डि. फ़्रन्सिस्को डा गामा , द्वितीया गणस्य विदिगुऎइर
एस्टेवौ ड गामा, भारतदेशस्य मुख्यः
क्रिस्तोवो ड गामा, मलाकादेशस्य नायकः
Full name
वास्कॊ ड गामा
पिता एस्टेवौ ड गामा
माता इसबेल् सोद्रे
जन्म १४६० अथवा १४६९
सिनेस् अथवा विदिगुएइर, अलेन्तेजो, पोर्चुगल् देशस्य राज्यम्
मृत्युः २३ डिसम्बर् १५२४
कोच्ची, पोर्चुगल्-भारतम्
Burial जेओनिमोस्, मॊनास्त्रै, लिस्बन्, पोर्चुगल्-देशस्य राज्यम्
वृत्तिः अन्वेषकः

वास्को ड गामा (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम् ।

नाव: २० मय १४९८ तमे कलिक्त नगरस्य समीपे कप्पदु नगरे आजच्छत. कलिकत नगरस्य राज्ञ, सामुद्रि , स: तत् समये द्वितीया राजधानि पोन्नानि नगरे वसति स्म, स; युद्धनौका: आगमनं विषयं श्रुत्वा , स: कलिकत नगरं प्रति निर्गतवान। ३००० सःअर्स्र योधी सर्वे विदेशीयन् संयकं स्वीकुर्वन्ति स्म। परन्तु, सामुद्रि सह साक्षात्करं पराजित। वास्को द गमाया: वितरनानि (वस्त्रं, तोपि, शर्करा , तैलं, मधु) न प्रभवते ।[१]

वीक्षणीयस्थलानि[सम्पादयतु]

गोवाराज्यं देशविदेशीयानां प्रवासिजनानां स्वर्गमिवास्ति । अत्र पूर्वदेशीयानां, पश्चिमदेशीयानां च संस्कृतिसङ्गमः अस्ति इति कश्चन विशेषः । सुन्दरसागरतटानां, प्रकृतिसौन्दर्यभरितघट्टप्रदेशानां च दर्शनम् अत्र भवति । हरितानि शाद्वलानि, सुन्दर्यः वाटिकाः, रमणीयाः देवालयाः, नैकानि प्रार्थनामन्दिराणि, उपाहारवसतिगृहाणि च गोवाराज्यस्य प्रमुखाकर्षणानि सन्ति ।

उत्तरगोवामण्डले अरावेलं जलपातः, दत्तमन्दिरं, 'मेयं लेक्', वागेटर्, अञ्जुना, कालगुण्टे, अगौडदुर्गः च दर्शनीयानि स्थलानि सन्ति ।

दक्षिणगोवामण्डले मिरामर, दोनापौला, मार्मगोवा, वास्को कोल्व, मार्गोवा, शान्तादुर्गादेवालयः, रामनाथदेवालयः, मङ्गेशदेवालयः च दर्शनीयानि स्थलानि सन्ति ।

प्राचीनगोवाप्रदेशे 'भोमजीसस्'-'बेसिलिका'स्थले 'सेन्ट् फ्रान्सिस् जेवियर'-इत्यस्य शरीरं रजतकरण्डके स्थापितमस्ति । तत् स्थानं दशवर्षेषु एकवारं 'डिसेम्बर'-मासस्य तृतीयदिनाङ्कात् त्रीणि दिनानि यावत् सार्वजनिकदर्शनार्थम् उद्घाटितः भवति । 'सेन्ट् केजेटान् चर्च, सेन्ट अगस्टेन् चर्च, सेन्ट् मोनिका चर्च' इत्यादीनि अत्यन्तं सुन्दराणि सन्ति । गोवाराज्यस्य प्रवासोद्यमः अतीवोत्तमः अस्ति । सागरतटानां दर्शनं, देवालयानां दर्शनं, 'चर्च'दर्शनं, सम्पूर्णदर्शनम् इत्यादीनां दर्शनम् एकस्मिन् दिने एव कर्तुं शक्नुवन्ति प्रवासिनः । 'पालोळम्' इत्यत्र नारिकेलवाटिकानां सुन्दरं वीक्षणीयं स्थलम् अस्ति । मार्गोवा-तः सप्तत्रिंशत् कि.मी दूरे कोङ्कणधूमशकटमार्गसमीपे अतीव सुन्दरः सागरतटः अस्ति । राज्येऽस्मिन् विद्यमानानां सागरतटानां कोल्वा, अञ्जना, कल्लनगुड्ड इत्यादीनि नामानि प्रसिद्धानि सन्ति ।

गोवाप्रदेशस्य सागरतटाः[सम्पादयतु]

'अगोड' इति 'डनहिल्'सागरतटस्थम् उपाहारगृह-वसतिस्थानम् उत्तमं, प्रसिद्धं च अस्ति । 'ब्लूलगून् प्यारडैस् रेसार्ट' अपि उत्तमं स्थलमस्ति । अग्रे जलविहारसमुद्रस्नानादिनिमित्तं अतीव सुन्दरः सागरतटः अस्ति । 'बेनोलिम' तटोऽपि जनप्रियः अस्ति । एतत् डबोलिम विमानस्थानकात् ४५ कि.मी दूरे अस्ति । 'प्यासेलिङ्ग् वाटर् स्कूटर'प्रयाणम् अत्र कर्तुं शक्यते । अग्रे 'बाग् क्याण्डोलिं सिनक्वेरिं' इति द्वौ तटौ पणजी-नगरात् १४ कि.मी दूरे स्तः । एतौ दीर्घतटौ । अत्युत्तरभागे 'केरि' सागरतटः अस्ति । 'मालो मिरामाट्' इत्यत्र अष्ट 'डैविङ्ग'संस्थाः सन्ति । गोवासागरतटेषु सूर्योदयादस्तपर्यन्तं जनाः विहारं कुर्वन्तः आनन्दमनुभवन्ति । जले विहारं कुर्वन्ति । शान्तं, सुन्दरं सागरतीरं अतीवानन्ददायकं भवति इत्यत्र संशयः एव नास्ति ।

विभागः[सम्पादयतु]

गोवाराज्ये २ मण्डले स्तः ।

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

गोवाराज्ये विमानस्थानं पणजी-नगरस्य 'डबोलीम' प्रदेशे अस्ति । विमानस्थानकस्य नाम डबोलीम विमानस्थानकम् इति ।

धूमशकटमार्गः[सम्पादयतु]

धूमशकटयानार्थं कोङ्कणधूमशकटमार्गः अस्ति ।

टिप्पणी[सम्पादयतु]

  1. Subrahmanyam, 1997, p. 61.

उत्सः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वास्को_ड_गामा&oldid=482756" इत्यस्माद् प्रतिप्राप्तम्