विकिपीडिया:प्रयोक्तृ-पेटिकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रयोक्तृ-पेटिका तु काचित् लघु-पेटिकावत् वर्तते। एषा तु केवले वैकिपीडियस्य (Wikipedian's) कस्यचित् प्रयोक्तृ-पृष्ठे प्रदर्शितव्या। अनया हि प्रयोक्तृ-विषये सूचना प्रदर्श्यते, यस्मात् वैकिपीडियाः लेखनिर्माणे अधिकेन दाक्ष्येन परस्परं सहयोगं कर्तुं समर्थाः भवेयुः।

...निर्मीयमानं पृष्ठम्।


वीथिका[सम्पादयतु]

अथात्र काश्चित् प्रयोक्तृपेटिकाः उदाहरणनिमित्ते दीयन्ते।


जीवप्रेम
अस्मै प्रयोक्त्रे द्वीपिनः रोचन्ते।
अस्मै प्रयोक्त्रे उष्ट्राः रोचन्ते।
अस्मै प्रयोक्त्रे अश्वाः रोचन्ते।
अयं प्रयोक्ता पशून् रक्षितुम् इच्छति।
भाषाज्ञानम्
sa-3एषः उपयोजकः उत्तमतया-संस्कृतेन लेखितुं शक्नोति।


hi इस सदस्य की मातृभाषा हिन्दी है।
enThis user is a native speaker of English.
mr या व्यक्तीची मातृभाषा मराठी आहे.
संस्कृतभाषाऽध्ययनम्
इत्यमरे॥अयं प्रयोक्ता अमरकोशं पठितवान् अस्ति।
इति मेदिन्याम्॥अयं प्रयोक्ता मेदिनीकोशं पठितवान् अस्ति।