विकिपीडिया:लघुमार्गकुञ्चिकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्प्राप्ति-कुञ्चिकानां सूची (List of access keys)[सम्पादयतु]

लघुमार्गकुञ्चिकाः नाम लघुरीत्या कार्यस्य सम्पादनार्थम् उपलब्धाः कुञ्चिकाः। भवतः विचरक-तन्त्रांशम् आधृत्य भवता (Depending on your browser, you should):



  • Opera (all platforms): press Shift+Esc, then press access key (Shift-Esc will display the list of choices)




विकिपीडियायाम् उपलब्धानां सर्वासां सम्प्राप्तिकुञ्चिकानां सूची
Access key Command Description
+ नूतनं संवादं प्रारभ्यताम् भवता नूतनः प्रभागः आरब्धुं शक्यते (केवलेषु सम्भाषणपृष्ठेषु)
. (period) मम प्रयोक्तृपृष्ठम् भवतः प्रयोक्तृ-पृष्ठम् उद्घाटयति (केवलेभ्यः प्रविष्टेभ्यः प्रयोक्तृभ्यः)
, (comma) सम्पादनपेटिका भवतः सम्पादनपेटिकां सम्प्राप्नोति (सम्पादनपृष्ठेषु)
= रक्ष्यताम् वर्तमानानि पृष्ठानि रक्षयितुम् (प्रबन्धकेभ्यः केवलेभ्यः)
अरक्ष्यताम् Allows you to unprotect the current page (admins only)
c सामग्री-पृष्ठम् वर्तमानलेखसम्बद्धं सामाग्रीपृष्ठं दर्शयति
d अपाक्रियताम् वर्तमानपृष्ठस्य अपाकरणार्थम् (प्रबन्धकाः केवलाः)
अनपाक्रियताम् वर्तमानपृष्ठस्य अनपाकरणार्थम् (प्रबन्धकाः केवलाः)
e एतत् पृष्ठं सम्पाद्यताम् Allows you to edit the current page (non-protected pages or admins)
स्रोतः दर्श्यताम् वर्तमानस्य पृष्ठस्य स्रोतः दर्शयति। (सुरक्षितेभ्यः पृष्ठेभ्यः)
f अन्विष्यताम् भवान् विकिपीडियायाम् अन्वेष्टुं शक्नोति।
h इतिहासः वर्तमानस्य पृष्ठस्य इतिहासं दर्शयति
i लघूनि सम्पादनानि Toggles the "This is a minor edit" checkbox (on edit pages)
j अत्र किं किं सम्बद्धम् Shows all of the pages that link to the current one
k सम्बन्धितानि परिवर्तनानि Shows recent changes in pages linked to the current one
l My watchlist Opens your watchlist (logged-in users only)
m चाल्यताम् Allows you to move the current page and its talk page (non-move-protected pages only)
n मम सम्भाषणम् Opens your talk page (logged-in users only)
p प्राग्दृश्यं दर्श्यताम् भवता कृतानां परिवर्तनानां प्राग्दृश्यं दर्शयति (सम्पादनपृष्ठेषु)
मुद्रणीया आवृत्तिः वर्तमानस्य पृष्ठस्य मुद्रणीयाम् आवृत्तिं दर्शयति (सम्पादनपृष्ठेभ्यो इतरेषु पृष्ठेषु)
q विशिष्टपृष्ठानि विशिष्टपृष्ठानां सूचीं दर्शयति
r नूतनपरिवर्तनानि विकिपीडियायां नूतनानां परिवर्तनानां सूचीं दर्शयति
s पृष्ठं रक्ष्यताम् भवता कृतानि परिवर्तनानि रक्षति (सम्पादनपृष्ठेषु)
t सम्भाषणम् वर्तमानस्य लेखस्य सम्भाषणपृष्ठम् उद्घाटयति
u सञ्चिका आरोप्यताम् भवता चित्राणि माध्यमसञ्चिकाः वा आरोपयितुं शक्यन्ते
v परिवर्तनानि दर्श्यन्ताम् Shows what changes you made to the text (on edit pages)
w निरीक्ष्यताम् Adds the current page to your watchlist (logged-in users only)
एतत् पृष्ठं निरीक्ष्यताम् Toggles the "Watch this page" checkbox (on edit pages)
x अविशिष्ट-पृष्ठम् यदृच्छया चितम् एकं पृष्ठम् उद्घाटयति
y मम योगदानानि भवतः योगदानपृष्ठम् उद्घाटयति (केवलेभ्यः प्रविष्टेभ्यः प्रयोक्तृभ्यः)
z मुख्यपृष्ठम् मुख्यं पृष्ठं सम्प्राप्नोति।