विकिपीडिया:विकिपीडिया जम्बुद्वीपीयमासः २०१८

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विकिपीडिया जम्बुद्वीपीयमासः

विकिपीडिया जम्बुद्वीपीयमासः कश्चन ऑनलाइन-एडिट-ए-थान-कार्यक्रमः वर्तते। जम्बुद्वीपीय-विकिपीडिया-समुदायेषु विशेषसामञ्जस्यं वर्धेत इति एतस्य उद्देश्यम्। २०१८ तमस्य वर्षस्य सम्पूर्णं नवम्बर-मासं यावत् एषः कार्क्रमः भवति। [यूष्माकं भाषायाम्] उच्चगुणवत्तायुक्तानाम्, अधिकाधिकानां च लेखानां निर्माणं स्यादिति संस्कृत-विकिपीडिया-जम्बुद्वीपीय-मासस्य उद्देशः अस्ति। ते लेखाः [यूष्माकं देशं विहाय] अन्यजम्बुद्वीपीयानां देशानां विषये भवेयुः।

न्यूनातिन्यूनं चतुर्ण्णां (४) लेखानाम् अथवा अधिकानां लेखानां निर्माणं ये सदस्याः करिष्यन्ति, ते विभिन्न-विकिपीडिया-समुदायेषु मित्रता-प्रतीकरूपेण अन्यप्रतियोगिभिः देशैः विशिष्टतया सज्जीकृतानि विकिपीडिया-प्रेषकपत्राणि (postcard) प्राप्स्यन्ति। प्रत्येकं विकिपीडिया-जालस्य ये विकिपीडिया-सदस्याः सर्वाधिकान् लेखान् रचयिष्यन्ति, ते “विकिपीडिया-जम्बुद्वीपीय-राजदूतः“ इति पुरस्कृताः भविष्यन्ति।

नियमाः

सङ्क्षेपेण: तादृशानां नवीनानां लेखानां निर्माणं स्यात्, ये जम्बुद्वीपस्य विषये (यूष्माकं देशं विहाय) स्युः। तेषां लेखानाम् उच्चगुणवत्ता स्यात्। ते प्रत्येकं लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्भिताः च नवम्बर २०१८ मध्ये निर्मिताः स्युः।

  1. युष्माभिः नवीना लेखाः रचनीयाः। (लेखानां विस्तारः न कर्तव्यः अस्ति।) तेषां लेखानां रचना १ नवम्बर २०१८ ०:०० तः ३० नवम्बर २०१८ २३:५९ (UTC) मध्ये एव भवेत्।
  2. लेखाः ३००० बाइट्स युक्ताः, ३०० शब्देषु गुम्भिताः च स्युः।
  3. लेखस्य विषयः उल्लेखनीय-परिमाणेषु अनुकूलः स्यात्।
  4. लेखेषु उचिताः सन्दर्भाः स्युः। सन्दिग्धानि उत विवादास्पदानि वचनानि उचितैः, सत्यापितैः उद्धरणैः युक्तानि स्युः।
  5. सम्पूर्णतया यन्त्रकद्वारा अनुदित-भाषायां न, अपि तु उचितभाषायाम् अनुवादः स्यात्।
  6. सूच्यात्मकः लेखः न स्यात्।
  7. जम्बुद्वीयदेशेन सह सम्बद्धानां क्षेत्राणाम् एव लेखाः स्युः।

सूचनाः

  1. केनापि संयोजकेन निर्मिताः लेखाः अन्येन सदस्यने पुनर्निरक्षणीयाः।
  2. अन्ततः स्थानीय-विकिपीडिया-समुदायस्य निरीक्षकैः निर्धारयिष्यते यत्, लेखः स्वीकरणीयः उत न।
  3. यदि युष्माभिः निर्मिताः चत्वारः लेखाः उपरोक्तैः नियमैः सह अनुरूपाः सन्ति, तर्हि यूयं WAM इत्यस्य प्रेषकपत्राणि प्राप्स्यथ। तानि पत्राणि केनापि जम्बुद्वीपाय-देशेन प्रेषयिष्यन्ते। (युष्माकं देशे प्रचलिता भाषा येषु देशेषु अपि प्रचलिता अस्ति, तान् देशान् विहाय) विकिपीडिया-जम्बुद्वीपीय-राजदूताः जम्बुद्वीपयेभ्यः सहयोगिसङ्गटनेभ्यः एकं हस्ताक्षरितं प्रमाणपत्रम्, एकम् अतिरिक्तं प्रेषकपत्रं च प्राप्स्यन्ति। सामान्यायै जिज्ञासायै अत्र पश्यत
  4. कृपया एतस्य कार्यक्रमस्य अङ्गं भवत। यदि यूयं क्षेत्रीयसंयोजकः भवितुम् इच्छथ, तर्हि अत्र स्वनाम योजयत।
  5. यदि युष्मभ्यः एषः कार्यक्रमः अरोचत, तर्हि कृपया भागम् ऊह्यताम्। लेखं लिखित्वा तं लेखम् अत्र उल्लिखत।

संयोजकः

पञ्जीकृतसदस्याः

परीक्षणम्

परीक्षणपरिणामः

पूर्वतनं संस्करणम्