सामग्री पर जाएँ

विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/असमीया भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
असमीयाभाषा




असमीयाभाषा
प्राय: सार्धएकोकोटि जनानां मातृभाषा | (असमीया उच्चरणं अखमीया भवति) | एतेषाम् अधिकांश जना: असमप्रदेशे निवसन्ति | एतद् भिन्न भारतस्य अङराज्ये यथा पश्चिमबंगे, मेघालये, आरूणाचल प्रदेशे, सार्वभॉमराष्ट्र भुटाने बांलादेशे च इयं असमीयाभाषा प्रचलति । पूर्वभारतीय मागधी प्राकृतत: असमीयाभाषा आगता इति कथित वर्तते । १८२६ तमे वर्षे ब्रिटिश प्रशासनस्य अधीने आसीत । अनन्तरं १८३६ तमे वर्षे बांलाभाषा असमराज्यस्य राष्ट्रभाषा संजात । अग्रे गत्वा प्राय: ३६ वर्षानन्तरं १८७२ तमे वर्षे असमीयाभाषा राज्यसरकारी स्वतन्त्रभाषा रूपेन स्वीकृति प्राप्तवान । लिखन पद्धति इयम् असमीयाभाषा बंगलिपे: एक सामान्य परिवर्तित संस्करणं भवति । लिपे: नाम असमीयालिपि: । बंगलिपि सदृश अत्रापि एकादश स्वरवर्णा: सन्ति । किन्तु चतुरपञ्चाशत् व्यञ्जनवर्णा: अन्यन्यचिह्णाणि च भवति । गुप्तलिपित: विवर्तन्ं भुत्वा इयं लिपे: उत्पत्ति अभवत् । असमराज्ये प्राचीनकालाद् आरभ्य लेखनं विषये चर्चा अस्ति । मध्ययुगे अत्रस्थित: राञ्गादेशनामायां भूमिदानपत्रे ताम्रफ़लके च असमीयालिपि: प्राप्यते । पूर्वे साचिवृक्षस्य बाकलोपरि एक स्वकीय लिप्यां धर्मग्रन्थ कथाश्च् अलिखत । हेमकोष नाम्ना अभिधाने असमीया शब्दस्य संस्कृतभित्तिक वर्णानुपूर्विक व्यवहार: असीत ।तदेव वर्णा: अधुना प्रमित वर्णानुपुर्विकरूपेण परिणमते।