विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/कलकाता विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कलकाता विश्वविद्यालयः १८५७ तमे वर्षे स्थापितः। अयं विश्वविद्यालयः कलकाता विश्वविद्यालयः University of Calcutta (सि.इउ) नाम्नामपि ख्यातः। एषः सार्वजनिक राज्य विश्वविद्यालयः भारतस्य पश्चिमबङ्ग राज्ये 1857 तमे वर्षस्य 24 जानुयारि मासे स्थापितः भारतदेशस्य सर्वप्रथम आधुनिकविश्वविद्यालयः। भारतदेशे केवलम् अस्य विश्वविद्यालयस्य एव चत्वारः छात्राः नोवेल पुरस्कारविजेतारः सन्ति। विश्वविद्यालय आयोगः एनं विश्वविद्यालयं "पञ्च नक्षत्र विश्वविद्यालयः" तथा "सम्भावनायाः उत्कृष्टकेन्द्रः" इति रूपेण मर्यादा प्रदत्तम्। अयं विश्वविद्यालयः पश्चिमबङ्गसर्वकारपरिचालितः एकः नगराञ्चलीय अनुमोदनदाता तथा गवेषणा विश्वविद्यालयः। आशुतोष शिक्षाप्राङ्गण नामे परिचितः अस्य विश्वविद्यालयस्य केन्द्रियपरिसरः मध्यकोलतायाः कलेज स्ट्रिट् मध्ये स्थितः विश्वविद्यालयस्य अन्ये परिसराः राजावाजार(रासविहारि शिक्षा प्राङ्गणम), वालिगञ्ज(तारकनाथ शिक्षाप्राङ्गनम्), आलिपुर(शहिद क्षुदिराम शिक्षाप्राङ्गणम्), विधाननगरः(आचार्च प्रफुल्ल चन्द्र राय शिक्षाप्राङ्गणम्), हाजरा तथा दक्षिण सिथी मध्ये स्थितः।



कलकाता विश्वविद्यालयः १८५७ तमे वर्षे स्थापितः। कलकाता विश्वविद्यालयः C.U नाम्नामपि ख्यातः। एषः सार्वजनिक राज्य विश्वविद्यालयः पश्चिमबङ्ग राज्ये स्थितः। 1857 तमे वर्षस्य 24 जानुयारि मासे स्थापितः। एषः भारते तत्कालीन व्रिटिश सर्वकारस्य शिक्षासचिवः डाॅ फ्रेडरिक जाॅन् महोदयः सर्वप्रथमं लंदने लंदनविश्वविद्यालयस्य अनुकरणे कलकाताविश्वविद्यालयः स्थापनार्थं प्रस्तावं कृतः। परन्तु तदा अस्याः योजनायाः आवश्यकता न स्वीकृतः। ऐदं प्राथम्येन अयं विश्वविद्यालयः एशिया महादेशे प्राच्य-पाश्चात्ययोः मेलनेन स्थापितः धर्मनिरपेक्षः विश्वविद्यालयः। 1854 तमे वर्षे कलकाता एवं मुंबई विश्वविद्यालयद्वयस्य कृते अनुमतिं प्राप्तवन्तः तथा वुड् महोदयस्य प्रेषणार्थम् आवश्यक प्राधिकरणमपि दत्तम्। भारते मान्यता प्राप्त विश्वविद्यालयानां मध्ये सर्वविध सुविधायुक्तः विश्वविद्यालयः कलकाता विश्वविद्यालयः। केन्द्रेण सह सम्भावित उत्कृष्टतायाः कारणे