विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/कलकाता विश्वविद्यालयस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

कलकाता विश्वविद्यालयः



कलकाता विश्वविद्यालयः १८५७ तमे वर्षे स्थापितः। भारते तत्कालीन व्रिटिश सर्वकारस्य शिक्षासचिवः डाॅ फ्रेडरिक जाॅन् महोदयः सर्वप्रथमं लंदने लंदनविश्वविद्यालयस्य स्थापनार्थं प्रस्तावं कृतः। परन्तु तदा अस्याः योजनायाः आवश्यकता न स्वीकृतः। 1854 तमे वर्षे कलकाता एवं मुंबई विश्वविद्यालयद्वयस्य कृते अनुमतिं प्राप्तवन्तः तथा वुड् महोदयस्य प्रेषणार्थम् आवश्यक प्राधिकरणमपि दत्तम्। 1857 इत्यस्य 24 जानुयारि मासे कलकाता विश्वविद्यालयस्य नियमानुसारेण अनुसन्धानं कृतम् एवं ४१ सदस्यानां सीनेट् विश्वविद्यालयस्य