सामग्री पर जाएँ

विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/कोसी नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नेपालदेशस्य सीनदी हिमालयात् निर्गदति।एवं विहारराज्ये भीमनगरस्य मार्गे भारतदेशे वर्तते। परवर्तीकाले उपद्रवा आगता विहार राज्ये कोशनदी मध्ये। एतत् कारणात् एषा नदी विहारराज्यस्य अभिशापः इति सर्वे उक्तवन्तः। एतस्य भौगोलिक स्वरूपं पश्यामश्चेत् तर्हि 250 तमे सम्बत्सरे 120 किमी. विस्तारितं जायते।हिमालयोपरि स्थित्वा पर्वते स्थाणु बालुका इत्यादि स्वीय साकमानयित्वा एषा नदी कोसी नदी निरन्तरं स्वीय क्षेत्रफलं विस्तारयति। विहारराज्यस्य उत्तरभागे जलपूर्णं स्थाने कोसी नदी सर्वदा प्रवहति एतदर्थम् इयं क्षेत्रफलं निरन्तरं समानरूपेण जलपूर्णं भूयते ।नेपाल एवं भारतदेशे कोसीनद्योपरि सम्बन्धं बन्धनाती।परन्तु पर्यावरणवादीनां मते एतत् न समिचीनम्। एषा कोसीनदी उत्तरबिहारे मिथिला क्षेत्रस्य संस्कृतिं पालयति।

नामः-

हिन्दुग्रन्थे कोशी इति कौशिकी नाम्ना उद्धृयते। पूर्वमुक्तमस्ति अस्यां नदी पाश्वे ऋषि विश्वामित्रः तपस्यां अकुर्वन्। एतद् कारणात् सः ऋषिः इति आख्यां प्राप्तम्।सः ऋषि कुशिकस्य शिष्यः एवं ऋग्वेदे कौशिक इति विश्वामित्रस्य अन्यनामः वर्तते (नेपाल कोशी)।महाभारते कौशिकी नाम्नाऽपि वर्तते।

मार्गः-
काठमाण्डुतः एवरेस्टस्योपरि जातायत मार्गे कोसी नद्याः चतस्रः सहायक रुपेण नदीं प्राप्यते। तिब्ब्त सीमा मध्ये स्थित्वा नामचे विपणी इति कौसी पर्वतस्य मार्गस्य पर्यटनं सर्वमाकृष्टयति। कोशी नद्याः प्रमुखसहायकनदी रुपेण एका बागवती,तथा बुढीगण्डक इति नदीं वर्तते। कोशीनदी नेपालदेशस्य कंचनजंघायां पशिमदिशाम् अपतत्। नेपालदेशस्य हरकपुरनामकस्थाने कोसी नद्यां साकं द्वे सहायकनदीं यथा-दूधकोसी तथा सनकोसी मिलति। त्रिवेणी नद्यां सह मिलानि सनकोसी, अरुण एवं तमरनदी। एतदानन्तरं एषा नदी सम्पकोशी इति वक्तव्यः। वराहक्षेत्रतः एषा नदी तराई क्षेत्रं प्रति प्रविश्यति। एतदपरं कोशीनदी इति वयं सर्वे जानेयुः। एतस्या सहायकनद्याम् एवरेतस्य चतुर्दिगतागता मिलति एवं विश्वस्य सर्वमोपरि स्थित ग्लेशियस्य (हिमनदी) जलम् आनयति।त्रीवेणी पार्श्वे नद्यां त्वरया एकं खड्डं उत्पत्यते। स खड्डं 10 किमि. वृद्धिर्भवति । भीमनगरस्य निकटे भारतीय सीमाक्षेत्रे सा नदीं वर्तते । एतस्यानन्तरं दक्षिण दिश्यां 260 किमि. आगत्य कुरसेला पार्श्वे गंगायाः साकं मिलति । --Nityanand mondal (चर्चा) ०४:२६, ३० मार्च २०१८ (UTC)