विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/चन्द्रशेखरेन्द्रस्वामि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जगद्गुरु चन्द्रशेखर सरस्वति स्वामि मे मासस्य २० दिनाङ्के १८९४ वत्सरे काञ्चीपुरस्य काञ्चीकामकोटि पीठस्य जगद्गुरु परंपरायां अष्टाषड् (६८) तमः गुरुः अस्ति। तेभ्यः परमाचार्यः, महास्वामिः इत्यादयाः नामान्तरान्यपि सन्ति। स्वामि धर्माचरणैः श्रद्धाप्रातिपदिकः इति कथयन्ति। स्वामि चन्द्रशेखर सरस्वति सङ्कल्पबलेनैव यत् किमपी कार्यं कर्तुमिच्छन्ति तत् समये अवश्यं भवत्येव। यः धर्मः भवति तत् धर्मस्य पालकानां मनुश्यानां उपरि प्रभावः अधिकं भवतीति स्वामिनः अभिप्रायः।

विषय सूची १. जीवन विशेषाः २. अन्य विषयाः ३. मतेभ्यः प्राथमिक अधिकारः धेयमिति प्रयत्नः ४. काञ्ची पीठादिपति अधिकारे स्वामि चन्द्रशेखरः ५. मूलाः ६. अन्याः संवन्धाः काञ्ची महास्वामिः इति नाम्ना प्रसिद्धः श्री चन्द्रशेखरेन्द्र सरस्वति स्वामिः मे मासस्य २० दिनाङ्के १८९४ वत्सरे दक्षिण तमिलनाडु मद्ये विद्यमान दक्षिण आर्काट् इति जिल्लायां विल्लुपुरम् इति ग्रामे स्मार्त ब्राह्मणस्य गृहे जन्मः प्राप्तः।

तस्य पितरौ श्रीमति महालक्ष्मि, श्री सुब्रह्मण्यस्वामि शास्त्रि पुण्य दंपत्यौ। अस्य बाल्यावस्तायां स्वामिनाथन् इति नामः आसीत्। जनपदविद्याधिकारि रूपेन कार्यं कुर्वन्तः सुब्रह्मण्यशास्त्रि महोदयस्य द्वितीयसंतानं अयं चन्द्रशेखरः। तेषां कुलदैवं स्वामिमलै आलये विद्यामान देवत स्वामिनाथः इति कारणेन तस्य पुत्रस्य नाम स्वामिनाथ इति नामं स्थापितम्।

स्वामिनाथस्य पितुः दिण्डि वने कार्यं कुर्वन् आसीत्। एषः अपि तत्रैव आर्काट् अमेरिकन् मिषन् उन्नतपाठशालायां विद्याभ्यासम् आरब्धम्। एषः चतुरः इति नामं संपाद्य काश्चन पाठ्यांशे निष्णातः। स्वामिनाथस्य अनुजः सदाशिवशास्त्रिः। एषः शिवन्सर् इति नाम्ना प्रसिद्धः। स्वामिनाथन् १३ वत्सरे एव सन्यासं स्वीकृत्य कञ्चिकामकोठिपीठम् अधिष्ठितम्।

चन्द्रशेखरः न केवलं पीठादिपतिः एतेषु राजकीय चारित्रक, शास्त्र, ज्योतिष, आध्यात्मिक एवं प्रकारेण बहुविध कौशलेषु निष्णातः। एतादृश बहुविध विषयेषु समर्थ्यः प्रतिभावान् च अतः अस्य जीवितम् अद्भुतः अनितर साध्यः। विलक्षण जीवने शतायुः भूत्वा पादैः देशसंचारणे धर्मप्रबोधान् कृत्वा अनेकान् दिव्यशक्तयः प्रदर्शितः अयं महापुरुषः। एषः मानवरूपेण चलमान देवतः इति प्रसिद्धः।

विशेषाः एकसेमिन् दिने तमिलनाडुयां चन्द्रशेखरः तस्य दिव्यदृष्टि प्रभावेन एकस्य बालकस्य मूक निवारणः कृतः। स्वामि मतातीतः। १९२६ वर्शे कारंबुक्कुडि तह पुदुक्कोटः गमने मार्गमद्ये बहवः समूहेन आगत्य स्वामि दर्शनः कृताः। तेभ्यः महम्मदीयाः अपि सन्ति। एतदेव अत्र विशेषः। एकः महम्मदीयः स्वामिनः डोलायमानं अपि स्वयं कृतः। स्वमि तं आहूय कुशलप्रश्नं कृतः। सः भक्तः तस्य गुरुः रूपेण दृश्यते इति स्वामिनः सूचितवन्तः। महात्माः मतातीताः खलु। मतं प्राथमिक अवकाशः भवतु इति भारत राज्याङ्गस्य निर्णयः। परन्तु तत् स्वामिनः एव आदेशः अभिप्रायः इति अस्माकं भारते सर्वे न जानन्ति। स्वामिनः सन्यासाश्रमं स्वीकृत्य मठादिपत्यं कृतवन्तः। अतः राजकीये प्रत्यक्षभागग्रहनं नैव कृतः। परन्तु भारत स्वातन्त्यविषये तस्य मनस्पूर्वक काङ्क्षा अस्ति। उद्यमानार्थं अङ्गीकारं कृत्वा सहाय्यं कृतवान्। यथा महात्मा गान्दी विदेशी वस्त्र बहिश्करनं कृतः तदारभ्य स्वामिनः अस्माकं देशे यत् लभते तदेव दृतः। अस्माकं मत रक्षनं स्वयमेव करनीयं एतद् अस्माकं कार्यं इति आदेशः कृतवन्तः। मतस्य प्राथमिक अवकाशः इति निर्माने स्वामिनः प्रयत्नः भारतदेशस्य नूतन राज्याङ्ग निर्मानार्थं एकः दूत वर्गान् ब्रिटीश् प्रभुत्वं भारते प्रेशितं। तथा अस्माकं भारतस्य विशेषता, मतस्य वैशिष्ट्यं विशये सर्वान् बोधयन्तु इति स्वामिनः भक्तजनान् उपदिदेश । तथा सर्वेषां कृते टेलिग्रां प्रेशितवन्तः परन्तु पुनः समाधानं न आगतं तथापि स्वामिनः अनुत्साहः न अभूत्। अन्तिमे ताताचारि इति एकस्य कृते आह्वानं आगतं तत् दृश्ट्वा ज्ञातः राज्याङंग संरक्षने अस्माकं कर्तव्यं अस्ति इति। तदनन्तरं मतस्य प्राथमिक अवकाशः कर्तुं एकं आवेदना पत्रं प्रेशयितुं भक्तान् आदिदेश। अनन्तरं राज्याङ्गनिर्मानार्थं राज्याङ्ग परिषत् सिद्धः जातः। काञ्ची पीठादिपति अधिकारे स्वामिनः पूर्वाश्रमे स्वामिनाथ इति नाम्ना आसीत्। स्वामिनः १९०५ वर्शे उपनयनं जातः। १३ पिब्रवरी मासस्य १९०७ वर्शे काञ्ची ६८ व पीठादिपति आधिपत्यं स्वीकृतः। संस्कृतस्य संरक्षने बहु प्रयासः कृतः।भारतस्य सर्वं पादयात्रः कृतवन्तः।स्वामिनः उपन्यासाः यावद् प्रपञ्चे प्रसिद्धः जातः। १९९४ वत्सरे जनवरि ८ दिनाङ्के शिवसान्निथ्यं जातः।