विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/डोगरी भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डोगरी भाषाः भारतदेशस्य जाम्मु काश्मिरप्रान्तस्य व्यवहारिक भाषा वतर्ते । २००४ तमेबर्षे भारतिय संविधानस्य ८ तम अनुशुची मध्ये लिखितम अस्ति । व्यवहारमानपश्चीम पाहाडिपरिवारेषु मध्यवर्तीपाहाडी पट्टी जनभाषाषु डोगरीः ,चंवायली,मडवालीः, मंडयालीः, बिलासपुरीः बागडी,आदि उल्लेखनियाःसन्ति। डोगरी एतेषु विशालः परिवारेषु विशिष्ठः जनभाषा भवोत्। एतस्य़ा प्रथमा विशिष्ठता अस्ति यत् अन्यायां भाषायः व्यवहूतजनानां संख्याः विशेशतया अधिकं अस्ति । द्वितीयम् एतत् भवति । एतस्य परिवारे केवलः साहितिकमाध्यमेन प्रसारिता अस्ति । तृतीयविशिष्ठता इदम् भवति एतत् भाषा काश्मीर् रीयासत एवं च चंबाराज्ये राष्टीयभाषा रूपेण व्यवहारा पूर्वमेव आसीत् । अनया भषया ये भाषणं कुर्वन्ति तान् डोगरे इति उच्यते । डोगरी भाषा सामान्यतः डुग्गर इति मन्यते । डोगरीस्य केन्द्र --- रियासत जाम्मु काश्मीर प्रान्तस्य शरतकालीन राजधानी जाम्मु नामःधिय़ाएैतिहासिक साधनायाः प्रमुखः केन्द्र भवेत् । डोगराी पन्जावि नगरस्य उपभाषात्वेन व्यवहार क्रियते। जन बिम्ज तस्य पुस्तक मध्ये लिखितं अस्ति डोगरी भाषाः न जाम्मु न पन्जावि भाषाय़ा अन्तर्र भवति । अपितु जर्मानी आर्य साखायाः ११तम भाषा मध्ये अस्ता ।


डोगरीभाषायाः श्वराः विशेषः----

१- डोगरी शब्द मध्ये' य'ध्वनी नास्ति परन्तु 'य 'स्थाने ज एवं व आगछति । उदाहरण -( पंजाबी) - वेहडा (आगण) - वेडा यजनान (हिंदी) जजमान (डोगरी) यश (हिंदी) -जस(डोगरी) हिंदी- डोगरी पाहाड -पा/ड मोहर म्होर -मो/र २- तत्र डोगरी भाषा मध्ये ङ तथा ञ अनुनाशिकवर्णस्य विशुद्ध उच्चारण भवति । हिंदी-डोगरी--- अंगारः-ङार रक्षाफलं- ङूर अञाणा(पंजाबी)-ंयाणा एकादश-आरां 3- संस्कूतभाषायां' र' कारस्य हिन्दी मध्ये लूप्ता भवतिः। परन्तु डोगरीभाषायं" र"स्य परिवर्तन न भवति । यथाः - संस्कूतं--हिन्दी--डोगरी ग्राम--गांव--ग्राॉ क्षोत्र--खेत--खेतर पत्र- पात- पत्तर स्त्री--तीमी--त्रीम्त मित्र-मीत-मितर 4- रेफ कारस्य आगमः - संस्कूत--हिंदी--डोगरी तीक्षीण--तीखा--त्रिक्खना पसीना--परसीना--परसा कोप--कोप--करोपी धिक्--धिक्कार--घ्रिग 5- डोगरीभाषाः संक्षिप्तीक भाषा अपि कथ्यते । संस्कूत--हिन्दी--डोगरी अहम्--मैने--में माम्--मुझको--मागी(ऊमी) अस्माभिः--हामने--असें मत्--मुझसेमेरे--तै मयि--मुझमे-मेरेच संक्षिप्तिकरण------- हिन्दि--पञंजाबि-डोगरी 1 .खाया जााता -खानहुंदा-खनोंदा 6- डोगरीभाषायां वर्णविपर्जयप्रवूतिः अपि असाधारणरूपेण लभ्यते। उधार- दुआर उजाड- जुआड तास्र- तरामां कीचड-चिक्कड 7- डोगरीभाषायां लघुवर्णस्य लोपः भवति। यथा- अनाज- नाज अखबार-खूबर इजाजत्- जाजत एतराज-तराज इति ।