विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/तिस्ता नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तितासनदी[सम्पादयतु]

तितासनदीतितासनदी मेघनानद्याः प्रधानशाखानदी, व्राह्मणवाड़िया जनपदस्य नासरिनगरोपजेलायाः चातलपाड़ातः मेघनानदीतः उत्पन्नः भूत्वा पूर्वमुखे प्रवाहिता भूत्वा विजयनगरोपजेलायाः चान्दुराग्रामस्य पूर्वदक्षिणमुखे प्रवाहिता भूत्वा आखाोड़ारेलजंसनस्य दक्षिणपश्चिमदिशात् पश्चिमोत्तरमुखे प्रवाहित्यनवनिगर उपजेलायाः मानकिनगरः लालपुररे मध्यवर्ति स्थाने पुनः मेघनानद्यां पतति। चातलपारात् लालपुरस्य दूरत्वं केवलं १६ माइल्, किन्तु तितासनदेः दैर्घ्यं १२५ माइल् मतान्तरे १५० माइल् अस्ति। नद्याः आकृतिः आङ्गलशब्दः M इव दृश्यते। तितास इत्यनेन मूलतितासनदी एव स्वीक्रियते चेदपि ब्राह्मणवाड़ियाजिलायाः सलिमगञ्ज किञ्च दाड़िकाकान्दि मध्ये द्वे नदौ अपि तितास नामान अभिधीयते। कुमिल्लाजिलायाः होमना मुरादनगरस्य च नदीं तितास नाम्ना अभिधीयते। तितासमेघनानदी विषये जनबहुलराष्ट्रे वांलादेशे अनेका उपकथा प्रचलिता सन्ति। तन्मध्ये एकत्रोच्यते यत् तितासनदी मेघनायाः कन्या।

ग्यासक्षेत्रे[सम्पादयतु]

(मूलनिबन्धः - तितास ग्यासक्षेत्रम्) तितासनद्याः उपकूले प्राप्त ग्यासक्षेत्रः तितासनाम्ना पिरचितः। एतत् वांलादेशे वृहत्तमग्यासक्षतेषु अन्यतमः। गुरुत्वपूर्ण ग्यासोत्पादनकारी क्षेत्ररूपेण व्राह्मणवाड़िया जिलायां अवस्थितः एतत् ग्यासक्षेत्रम् १९६२ तेमे वर्षे पाकिस्तान अयेल कम्पानि आविष्क्रितवान्। २००० सालं यावत् अत्र १४ कुपखननं जातम्। प्रायः ६४ वर्गः किलमिटारयावत् विस्तृतस्य अस्य ग्यासक्षेत्रस्य भूगठनम् गम्बुजाकृतिविशिष्टः।२०१० तमे वर्षे वांलादेशसर्वकारः तितासनद्याः उपरि एकं रेलसेतुं निर्मानस्य परिकल्पना कृता।

तितासः एकस्य नद्याः नाम[सम्पादयतु]

मूलनिवन्धाः तितासः एकस्य नद्याः नाम किञ्च तितासः एकस्य नद्याः नाम (चलचित्रम्) तितासः एकः नद्याः नाम शीर्षकोपन्यासस्य रचयिता अद्वतै मल्लवर्मणरे आवक्षमूर्तरि सम्मुखभागः (२०१२) तितासनद्याः तिरस्थानां एलाकायाम् अवस्थानरतधीवरसम्प्रदायस्य वासः किञ्च तेषां जीवनसंग्रामम् आधारीकृत्य तितासः एकस्य नद्याः नाम इति शीर्षकं एकं अत्यन्तं जनप्रियं उपन्यासं रचयामास। अनन्तरकाले तितासः एकस्य नद्याः नाम इति शीर्षकयुक्तं चलचित्रमपि परिचालितं ऋतमिक घटकः इति।

तथ्यसूत्रम्[सम्पादयतु]

१। railway-technology.com २।"Titas Ekti Nadir Naam"। bdbazar.com। संग्रिहीतः २००७-१२-०३। ३। J E webster रचितः Assam Benagal District Gazzetter Tippera-1910 ४। कुमल्लिला जेलायाः इचिहासः- कुमल्लिला जेला प्रकाशित।