विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/ब्रह्मपुर विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ब्रह्मपुरविश्वविद्यालयःओडिशाप्रान्तस्य द्वितीयःपुरातनःविश्वविद्यालयः वर्तते। 1967तमे वर्षे जानुयारी मासस्य द्वितीयदिनाङ्के मुख्यमन्त्री शदाशिवत्रीपाठी महोदयस्य तत्वावधानेन स्तापितः । अयं विश्वविद्यालयःउत्कलप्रदेशस्य तात्कालीक राज्यपालेन डा.अयोध्यानाथ खोसला-मोहदयेन सः विद्यालय उद्घाटितः। अस्य विश्वविद्यालयस्य250 एकर परिमातःपरिसरः ब्रह्मपुर-नगरात् 12 मिटर दुरे गोपालपुर वेलाभुमीं निकषा अवस्थितो अस्ति । उत्कलप्रदे