विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मयुराक्षि नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारते पष्चिम बङगाल् प्रन्ते प्रसिद्धा नदी इयं मयूरक्षि नदी ।विस्त्रुत जलप्लवनयुता चरितमस्ति अस्या:।जार्खन्ड प्रान्तस्य दियोघर् त: १६ कि.मी दूरे विद्यमान त्रिकूटाक्ष पर्वतम् अस्य मूलस्थानम्। २५० कि.मी पर्यन्तम् विस्त्रुतेयं नदी । इयं च जार्खन्ड् त: बर्हं, मुर्षीदाबाद्द्वार हुग्लीनदीं प्रविशति । मयूराक्षि शब्दस्य मयूरस्य अक्षिणीव अस्तीति अनेन नाम्ना सुप्रसिद्धा। शुष्के काले स्वच्छ जले अच्छाः: प्रकाषन्ते। वर्ष ऋतौ जलोपप्लवनयुता च भवति।मासन्जोर् सेतु निर्मानसमयेsपि अस्या: उप्प्लव कारणात् महान् विद्वन्स: संजात:।

उपप्लव: तेषां निरोधश्च[सम्पादयतु]

पष्चिम बङाल् राज्ये विद्यमना:बहवो नद्यः तसां उपप्लवावसरे महान् विद्वमनस: स्रुष्टा:। तासु इयं मयूराक्षि अपि अन्तर्भवति। वार्षिक वर्षपातः ७६५त: १,६०७ मिल्लिमीतर् भवति तत्र समान्य वर्षपात: १,२००मि मी भवति [जून्- सेप्टेम्बेर् प्रावृट् काल:]। अस्या: नद्या: चारित्रिकोपप्प्लवोपि यल् यस् यस् ओ माल्ली बेङाल् राज्य वार्तापत्रिकया अभिलेखितः। ओ मल्ली पत्रिकया "१७८७ वर्षे मयूराक्ष्या: महानुपद्रव: जात: येन वृक्षणां जन्तूनां जनपदानां सस्यभूमेश्च् महान् विध्वम्स: समभवत्।तथा च लिखितं १८०६ वर्षे मयूराक्षि एवम् अजय नद्यो अत्यधिक जलोपप्ल्व कारणात् बहवो ग्रमा: विनष्ठा: । १९०२ वर्षे मयूराक्षि ब्राम्हि नद्यो: जलोपप्लवकारणात्: क्षितितले ४ त: ६ मीटर् यावत् विघात: सम्जात:।

मासन्जोर् सेतु:[सम्पादयतु]

मयूराक्षि नद्युपरि १९५५ तमे वर्षे अस्य सेतो: निर्माणमभूत्। केनडादेशाधिकारि लेस्टार् बि पियर्सन् महोदयेन उद्घाटितोsयं सेतु:। जार्खन्ड राज्ये विद्यमान डम्का प्रान्तस्य पार्श्वे निर्मितः। अनेन महान् जलोपप्लव: निवारित:। तथा च १९५६ वर्षे उपद्रवस्य निवारणे जार्खन्ड प्रभुत्वं महदायोजनं विहितम्। अयं सेतु:३८ कि.मी व्यापितम् वर्तते। क्षितितलात् ४७ मी ऊर्ध्वं, ६६० मी दीर्घश्च वर्तते। अस्य सञ्चयप्रान्त:६७.४ कि.मी पर्यन्तम् अस्ति । अस्य जलसङ्ग्रहण शक्तिः ६२०,०००,००० क्यूबिक् मीटर्स्।अस्य निर्माणव्यय:१६१० कोटि रूप्य्काणि।

तिल्पार सेतु:[सम्पादयतु]

तत्र मासन्जोर् सेतुरेव न अपि च तिल्पार सेतुरपि निर्मितोsस्ति। अयं च क्षितितलात् ३२ कि.मी अधोमुखं वर्तते सियूरीं निकटे। ३०९ मी व्यापितस्यास्य सेतो: निर्मणाय १.११ कोटिश: रूप्यकाणि व्ययीक्रुतानि। १९६० त: प्राय: १९६०त: २०००पर्यन्तं [केवलम् ५ वर्षाणि एव ] जलोपप्लव निर्मुक्ता इति परिगणितम्। उपप्लवकाले केवलम् ५०० च् कि मी प्रान्त: एव विप्लुत:। १९७८ वर्षे समागते महोप्प्लवे पश्चिम वन्ङ्ग प्रान्तः क्रमश: १९९८,१९९९,२००० वर्षेषु बाधित:।१९७८ तमे वर्षे भागीरत्या:पश्चिम तीर प्रान्तं परितः[पग्ला बस्लोइ त:अजय् पर्यन्तम्] ७२ होरात्मकः घोर ,निरन्तर वर्षपात: समभवत्। येन बेङ्गाल् राज्ये विद्यमान नदिया जनपद: , मर्स्षीबाद् जनपद: तथैव उत्तर प्रान्ता: अधिक जलोपप्लव कारनणेन,बहु कालं यावत् जले एव निमग्ना: आसन्। यद्यपि शैल सेतूनां निर्माणम् अभवत् ते केवलं प्रजानां समाश्वासाय एव आसन्। प्रधान शैल सेतव: मयूराक्षि, द्वारका, ब्राह्मनि,एवम् अजय् नद्य:।

व्यवसायः एवं पौरशक्तिः[सम्पादयतु]

मस्सोन्जोर् सेतुद्वारा २,४००स्क्वैर्.कि.मी भूभाग: व्यवसायार्थमुपयुज्यते। तत्र ४००,००० टन् परिमितमं आहारम् उत्पाद्यते।तथैव २,००० कि.वाट्स् विद्युच्च् सम्पाद्यते। मयूराक्ष्या: वाम दक्षिण भागयो:कुल्यॉ स्त:। दक्षिण भागस्थ कुल्याः विस्तीर्णम् २०.५४कि.मी ,वामभाग: निर्मीयमानः वर्तते।

उपनद्य:[सम्पादयतु]

मयूराक्षि नद्या: उपनद्यः ब्रम्हा णि, द्वारका, बाक्रेसश्वर् एवं कोपाय्:।