विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मैथिलि भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मैथिली भारतस्य उत्तरी विहारः नेपालञ्च तराई प्रदेशे वादानुवादं भाषा । यः हिन्द आर्यः परिवारस्य सदस्यः भवति । अस्याः भाषायाः मूलं संस्क़तभााषा । या तत्समः वा तद्भवः रूपे मैथिली मध्ये प्रयुज्यते । मैथिली मुलतः उत्तर - पूर्व बिहारस्य भाषा । भारतस्य अष्ट-जनपदेषु (दरभंगा, मुंगेर, भागलपुरः, सहरसा , पूर्णिया अथवा पाटना) एवं नेपालस्य पञ्च जनपदे (रोहतास, सरलाही, सप्तरी, मोहतरी और मोरंग) याः व्यवहियन्ते। बङ्गीय, असमिया, एवं ओडियया सह एतस्याः उत्पत्तिः मागधी प्राकृतात् भवति। एतस्याः किञ्चित् अंशः बंंगीय एवं हिन्दी भाषा मध्ये सादृश्यता प्राप्यते । २००३ तमे संवत्सरे मैथिली भाषा भारतीय संविधानस्य ८ -ख अनुसूची मध्ये अर्न्तभुक्तः जाता । या २००७ संवत्सरे नेपाल प्रदेशस्य अन्तिमं संविधाने क्षेत्रियभाषा रूपे स्थानं लभ्यन्ते ।