विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मैसूरु विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मैसूरु विश्वविद्यालयः[सम्पादयतु]

मैसूरु विश्वविद्यालयः भारतस्यपमुखविद्यालयेष्वन्यतमः | आहत्य कर्नाटके ३९ शाखाः सन्ति | ७५ विषयेषु स्नातकोत्तरपदवी तथैव विद्यावारिधि उपाधिप्राप्तुं शक्यते | अमेरिकायाः आक्सफर्ड् विश्वविद्यालयः इत्यपि नाम्ना अभिधीयते |

इतिहासः[सम्पादयतु]

  • मैसूरुविश्वविद्यालयः १९१७ जुलायि मासे १७ दिनांके मैसूरु संस्थानस्य दीवानः सर्. एम्. विशवेश्वरय्यः महाभागाः तेषां दूरदृष्ट्या थामस् डेन्हाम् एवं सि. आर्. रेड्डि महाभागाः अमेरिका प्रवासादनन्तरं यद्दत्तांशेन तदाधारेण मैसूरुसंस्थानस्य महाराजः अयं विश्वविद्यालयं स्थापितवमन्तः |
  • अत्र षिकागो विष्वविद्यालयः, विस्कान्सीस् विश्वविद्यालयः, आक्स्फर्ड् विश्वविद्यालयः एवं केंब्रिड्ज् विश्वविद्यालयानां रचनास्वरूपं तथैव विश्लेशषणाधारेण अस्य विश्वविद्यालयस्य आरम्भः कृतवन्तः | मैसूरु संस्थानस्य राजा नाल्वडि कृष्णराज ओडेयर् महाराजस्य प्रोत्साहेन मैसूरू विश्वविद्यालयः भारते सर्वश्रेष्ठविश्वविद्यालयेषु अन्यतमत्वेन प्रसिद्धः बभूव |
  • विश्वविद्यालयस्य स्थापनाकार्ये आधुनिक मैसूरुनगरनिर्माता सर्. एम्. विशवेश्वरय्यः महाभागाः एवं शिक्षणस्य दाता राजर्षिः नाल्वडि कृष्णराज ओडेयर् एतयोः योगदानं बहु वर्तते | प्रकृत अस्मिन् काले राज्यशास्त्रप्राध्यापकाः प्रो । दयानन्द माने महाभागाः प्रभार उपकुलपतिरूपेण राराजन्ते |

विश्वविद्यालयस्य ध्येयवाक्यम्[सम्पादयतु]

नहि ज्नानेन सदृशम् इत्येतद्वाक्यं मैसूरु विश्वविद्यालयस्य ध्येयवाक्यमस्ति | नाम ज्नानसद्ऱुशः यं कमपि नास्तीति अर्थः | वाक्यमेतत् गीताग्रन्थादुद्धृतः वर्तते | देवनागरी लिपौ वर्तते | विश्वविद्यालयस्य चिन्हस्याधोभागे सत्यमेवोद्धराम्यहम् इति संस्कृतवाक्यं दृश्यते | अहं सर्वदा सत्यमेव वदामि सत्यमुद्धरामीति वाक्यस्याशयः वर्तते || Radhakrishna.B (चर्चा)radhakrishna